________________
काव्यमाला।
त्याद्यन्ते यथा'मा पन्थं रुन्धीओ अवेहि बालय अहोसि अहिरीओ। .
अम्हे अणिरिकाओ सुन्नघरं रक्खियव्वं णो ॥ अत्रापेहीति त्याद्यन्तत्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि अस्ति तु संकेतस्थानं शून्यं गृहं तत्रैवागन्तव्यमिति ध्वनति ॥
पदैकदेशोऽपि पदं यथा-- . 'तालैः शिजवलयसुभगैर्तितः कान्तया मे . .
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ।' .. ... अत्र तालैरिति बहुवचनमनेकभङ्गिवैदग्ध्यं ख्यापयद्विप्रलम्भमुद्दीपयति।। 'लिखन्नास्ते भूमि बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्व हसितपठितं पञ्जरशुकै
स्तवावस्था चेयं विसृज कठिने मानमधुना ।' . अत्र न लिखतीत्यपि तु प्रसादपर्यन्तमास्ते इति न त्वासित इति । भूमिमिति न तु भूमाविति । न हि बुद्धिपूर्वकं किंचिलिखतीति स्यादित्यादिविभक्तीनां व्यञ्जकत्वम् ॥
'अस्म(ण्णत्थ वच्च बालय अण्हा इति किसमलेहसि एअम् ॥ . .
हो जायाभीरुयाण तीत्थं विय न होई ॥ अत्र जायातो ये भीरवस्तेषामेतत्स्थानमिति दूरापेतः संबन्ध इत्यनेन
सितास्ते दृष्टिपाताः प्रियायाः । पवनविलुलितानामुत्पलानां पलाशप्रकरमिव किरन्तः स्मर्यमाणा दहन्ति ॥ इति ॥ अणिरिकाओ इति । परतन्त्रा इति ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके प्रथमोऽध्यायः ।।
१. 'मा पन्थानं रुध अपेहि बालक अहो असि अहीकः ।। . . . . वयं परतन्त्राः शून्यगृह रक्षणीमस्साकम् ॥ .. .. २. 'अन्यत्र व्रज बालक प्रकर्षणालोकयस्येतत् । . . .. भो जायाभीरुकाणां तीर्थमेव न भवति ॥' . . . . .