________________
महर्षिसंसेवितपादसंनिधेः प्रचारभागालवणोदसागरम् । महान्गणः कोटिक इत्यभूत्ततो गङ्गाप्रवाहो हिमवद्गिरेरिव ॥ तस्मिन्गणे कतिपयेष्वपि यातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी । उद्दामतुम्बवनपत्तनवज्रशाखावज्रं महामुनिरजायत वज्रसूरिः॥
दुर्भिक्षे समुपस्थिते प्रलयवद्भीमत्वभाज्यन्यदा __ भीतं न्यस्य महर्षिसंघमभितो विद्यावदातः पटे। योऽभ्युद्धृत्य कराम्बुजेन नभसा पुर्यामनैषीन्महापुर्यो मङ्घ सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥ तस्माद्वज्राभिधा शाखाभूत्कोटिकगणद्रुमे । उच्चनागरिकामुख्यशाखानितयगोचरा ॥ तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायतो गच्छश्चन्द्र इत्याख्ययाभवत् ॥ धर्मध्यानसुधासुधांशुरमलः संघार्थरत्नाकरो
भव्याम्भोरुहभास्करः स्मरकरिप्रोन्माथकण्ठीरवः । गच्छे तत्र वभूव संयमधनः कारुण्यराशियशो
भद्रः सूरिरपूरि येन भुवनं शुद्धैर्यशोभिर्निजैः । श्रीमन्नेमिजिनेन्द्रपावितशिरस्यद्रौ स संलेखनां
कृत्वादौ प्रतिपन्नवाननशनं प्रान्ते शुभध्यानभाकू । तिष्टञ्छान्तमनास्त्रयोदशदिनान्याश्चर्यमुत्पादय
नुच्चैः पूर्वमहर्षिसंयमकथाः सत्यापयामासिवान् ॥ श्रीमान्प्रद्युम्नसूरिः समजनि जनितानेकभव्यप्रबोध
स्तच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडम्भोदवद्यः । प्रीणाति स्माखिलक्ष्मां प्रवचनजलधेरुद्धृतैरर्थनीरै
रातत्यस्थानकानि श्रुतिविषयसुधासारसभ्यञ्चि विष्वक् ॥ सर्वग्रन्थरहस्यरत्नमुकुरः कल्याणवल्लीतरुः
कारुण्यामृतसागरः प्रवचनव्योमाङ्गणाहस्करः । चारित्रादिकरत्नरोहणगिरिः क्ष्मां पावयन्धर्मराट् ।
सेनानीगुणसेनसूरिभवच्छिष्यस्तदीयस्ततः ॥ शिष्यस्तस्य च तीर्थमेकमवनेः पावित्र्यकृज्जङ्गमः __ स्याद्वादत्रिदशापगाहिमगिरिविश्वप्रबोधार्यमा । कृत्वा स्थानकवृत्तिशान्तिचरिते प्राप्तः प्रसिद्धि परां
सूरि रितपःप्रभाववसतिः श्रीदेवचन्द्रोऽभवत् ॥