________________
आचार्यों हेमचन्द्रोऽभूत्तत्पादाम्भोजपट्पदः ।
तत्प्रसादादधिगतज्ञानसंपन्महोदयः ॥ जिष्णुश्चेदिदशार्णमालवमहाराष्ट्रापरान्तं कुरू
सिन्धूनन्यतमांश्च दुर्गविषयान्दोवीर्यशक्त्या हरिः । चौलुक्यः परमाहतो विनयवा-श्रीमूलराजान्वयी · तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ॥ पापर्द्धिद्यूतमद्यप्रभृति किमपि यनारकायुनिमित्तं
तत्सर्व निर्निमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् । खामिनुा निषिद्धं धनमसुतमृतस्याथ मुक्तं तथाई
चैत्यैरुत्तंसिता भूरभवमिति समः संप्रतेः संप्रतीह ॥ अस्मत्पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो यानया ___ साङ्गं व्याकरणं सवृत्ति सुगमं चक्रुर्भवन्तः पुरा । मद्धेतोरथ योगशास्त्रममलं लोकाय च द्याश्रय
च्छन्दोलंकृतिनामसंग्रहमुखान्यन्यानि शास्त्राण्यपि ॥ लोकोपकारकरणे स्वयमेव यूयं सज्जाः स्थ यद्यपि तथाप्यहमर्थयेऽदः । मादृग्जनस्य परिवोधकृते शिलाका] पुंसां प्रकाशयत वृत्तमिदं त्रिषष्टेः ॥
तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं न्यवीविशचारु गिरां प्रपञ्चे ॥ जम्बूद्वीपारविन्दे कनकगिरिरसावश्नुते कर्णिकात्वं
यावद्यावच्च धत्ते जलनिधिरवनेरन्तरीयत्वमुच्चैः। . यावयोमाध्वपान्थौ तरणिशशधरौ भ्राम्यतस्तावदेत. काव्यं नाना शलाकापुरुषचरितमित्यस्तु जैत्रं धरित्र्याम् ॥' इत्याचार्यहेमचन्द्रविरचितशलाकापुरुषचरितप्रशस्तितश्च चौलुक्यकुमारपालराज्ये हेमचन्द्राचार्याणां सत्ताया अवगतेः,
'नृपस्य जीवाभयदानडिण्डिमैर्महीतले नृत्यति कीर्तिनर्तकी । श्रीहेमचन्द्रप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपट्टान्तरकान्तराळ्याक्षरावली येन मम व्यलोपि ॥
बोधयित्वा महाराज देवलोकं जगाम यः ।
पश्चात्कुमारपालोऽयं शोक गत्वा मुमूर्छ सः ॥ तदनु धैर्यमवलम्ब्य धर्मध्यानं करोति ।' इति हेमकुमारचरितकाव्ये हेमचन्द्राचार्याणां देवलोकगमनस्योक्तेश्च कुमारपालराज्यसमयं एवाचार्यहेमचन्द्रसमयः, कुमारपालराजधान्येव भूमिमण्डलमित्यवाधमवगतम्. विशेषकथा तु प्रवन्धकोश-प्रवन्धचिन्तामणिभ्यामवगन्तव्या.