________________
काव्यानुशासनम् । अत्रापणामियमसमर्पितमपि विरोधालंकारेण वाच्येन मधुमासप्रौढिमनि भाविनि किं भविष्यतीत्येवंभूतं. वस्तु ध्वन्यते ॥ वाक्ये यथा'गाढालिङ्गणरहसुजयम्मि दइए लहु समोसरइ ।
माणंसिणीण माणो पीलणभीय व्व हिययाओ ॥' अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि । तत्र जम्भत इति वस्तु व्यज्यते ॥ . अलंकारेणालंकारः पदे यथा
'तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो । . इअ नववहुया सोउण कुणई वयणं महीसमुहम् ॥'
अत्र मिलाणकमलदलमिति रूपकेण म्लानत्वान्यथानुपपत्तेः त्वयास्य मुहुर्मुहुः परिचुम्बनं कृतमिति अनुमानं व्यज्यते ॥ वाक्ये यथा___ 'स वक्तुमखिलाञ्छतो हयग्रीवाश्रितान्गुणान् ।
योऽम्बुकुम्भैः परिच्छेदं शक्तः कर्तुं महोदधेः ॥' अत्र निदर्शनेन हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपोऽसाधारणतद्विशेपप्रकाशनपर आक्षेपो व्यज्यते ॥
प्रवन्धेऽर्थशक्तिमूलो व्यङ्गयो यथा गृध्रगोमायुसंवादेतथा च
'अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले ।
न चेह जीवितः कश्चित्कालधर्ममुपागतः ॥' इति दिवाप्रभवतो गृध्रस्य पुरुपविसर्जनपरमिदं वचनम् ।
'आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत सांप्रतम् ।
बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ।' 'गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति । मनखिन्या मानः पीडनाभीत इव हृदयात् ॥' 'तव वल्लभस्य प्रातरासीदधरो म्लानकमलदलम् । इति नववधूः श्रुत्वा करोति वदनं महीसंमुखम् ॥'