________________
६.
: काव्यमाला।
अलंकारस्य वस्तुव्यङ्गयत्वं पदे यथा'चूअङ्करावयंसं छणपसरमहग्घमणहरसुरामोयम् । अपणामियं पिं गहियं कुसमसरेण महुमासलच्छीए मुहम् ॥
दचिन्त्यफलप्रसत्त्यै कस्यापि नालमणवेऽपि फलाय यत्नः । दिग्दन्तिरोमचलनं धरणी धुनोति खात्संपतन्नपि लतां चलयेन भृङ्गः ॥' व्यतिरेकध्वनिर्यथा-'जाएज वणुद्देशे खुजो विवअ पायवो घडिअवत्तो।मा माणुसम्मि लोए ताएकरसो दरिदो अ॥' जायेय वनोद्देशे एव वनस्यैकान्ते गहने यत्र स्फुटबहुतरवृक्षसंपत्त्या प्रेक्षतेऽपि न क. श्चित् कुब्ज इति । यो रूपघटनादावेवानुपयोगी । झटितपत्र इति । छायामपि न करोति तस्य का पुष्पफलवार्तेति भावः । तादृशोऽपि कदाचिदाङ्गारिकस्योपयोगी स्यादुल्लूकादेर्निवासायेति भावः । मानुष इति । सुलभार्थिजन इति भावः । लोक इति । यत्र लोक्यते सोऽर्थिभिः तेन चार्थिजनो न किंचिच्छक्यते कर्तुं तन्महद्वैशसमिति भावः । अत्र वाच्योऽलंकारो न कश्चित् । त्यागैकरसस्य दरिद्रस्य -जन्मानभिनन्दनं त्रुटितपत्रकुब्जपादपजन्माभिनन्दनं च साक्षाच्छब्दवाच्यम् । तथाविधादपि पादपात्तादृशश्च पुंसः शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयति ॥ एवमन्येऽलंकारा व्यङ्गयतया अभ्यूह्या इति ॥ अलंकारस्य वस्तुव्यञ्जकत्वमिति । अलंकारेण उपमादिना वाच्येन वस्तु व्यज्यत इत्यर्थः । तत्र विरोधस्य वस्तुव्यञ्जकत्वं चूअङ्कुरावयंसमित्यादिना प्रदर्शितम् ॥ उपमाया यथा । शिखरिणीति । अत्र तवाधरपाटलमिति पदे समासोपमयाभिलाषात्मकं वस्तु ध्वन्यते ॥ रूपकस्य यथा 'चमहियमाणसकञ्चणपङ्कयनिम्महियपरिमला जस्स । अखुडियदाणप्पसरा बाहुप्पलिहा व्विय गयन्दा ॥' अत्र बाह्रोः परिघरूपणात्मना रूपकालंकारेण भुजद्वयान्यद्गजाश्वादिसामग्री रूपं तस्यानुपादेयमिति वस्तु व्यज्यते । एवमन्येऽप्यलंकारा वस्तुनो व्यञ्जकत्वेनोदाहार्याः ॥ छणेति । महा'नो(णो)त्सवप्रसरेण मनोहरसुरस्य मन्मथदेवस्य आमोदश्चमत्कारो यत्र । महाघशब्दस्य परनिपातः । प्राकृते नियमाभावात् । असमर्पितमपि गृहीतं कु' १. 'व्यञ्जकत्वं' स्यात् टीकानुरोधात्. २. 'चूताङ्कुरावतंसं क्षणप्रसरमहाघमनोहरसुरामोदम् । । असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या मुखम् ॥' ३. 'महं घणमहुरामोअम्' ध्वन्या०. . . . . . " १. 'जायेय वनोद्देशे कुब्ज इव पादपो घटितपत्रः।
मा मानुषे लोके तापैकरसो दरिद्रश्च ॥' २. ..... मानसकाञ्चनपङ्कजनिर्मथितपरिमला यस्य ।
अखण्डितदानप्रसरा वाहुपरिघा इव गजेन्द्राः ॥'......