________________
काव्यानुशासनम् ।
वाक्ये यथा
'पुत्रक्षयेन्धनघनप्रविज़म्भमाण. स्नेहोत्थशोकविषमज्वलनाभितप्तः । प्रालेयशीतलममंस्त स बाह्यवहि
महाय देहमथ संविदधे सरित्सात् ॥' अत्र विशिष्टः पुत्रक्षयोपतप्तोऽग्निं प्रविष्टो न तेन दग्ध इत्ययं वाक्यार्थो वस्तुखभावः शोकस्य बाझवढेराधिक्यमिति व्यतिरेकालंकारं ध्वनति ॥
वा खस्ति तेऽस्तु लतया सह वृक्ष ॥' इति । अत्र मा बाधिष्ठेति गोप्यमानादेव दीपकादत्यन्तस्नेहास्पदत्वप्रतिपत्त्या चारुत्वनिष्पत्तिः ॥ अप्रस्तुतप्रशंसाध्वनिर्यथा'दुण्ढुण्णन्तो मरिहिसि-' इति । प्रियतमेन साकमुद्याने विहरन्ती काचिन्नायिका भ्रमरमेवमाहेति । भृङ्गस्याभिधायां प्रस्तुतत्वमेव । न चामन्त्रणादप्रस्तुतत्वगतिः प्रत्युतामन्त्रणं तस्या मौग्ध्यविजृम्भितमित्यभिधया तावन्नात्राप्रस्तुतप्रशंसा । समाप्तायां पुनरभिधायां वाच्यार्थसौन्दर्यबलादन्यापदेशता ध्वन्यते । यत्र स्वसौभाग्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी मुग्धकुलवधूनिर्व्याजप्रेमपरतया कृतकवैदग्ध्यलब्धप्रसिद्धयतिशयानि शम्भलीकष्टकव्याप्तानि दूरामोदकेतकीवनस्थानीयानि वेश्याकुलानि इतश्चामुतश्च चर्यमाणं प्रियतममुपालभते ॥ अपगुतिध्वनिर्यथा-'यत्कालागुरुपत्रभङ्गरचनावासैकसारायिते गौराङ्गीकुचकुम्भभूरिसुभगाभोगे सुधाधामनि । विच्छेदानलदीपितोत्कच निताचेतोधिवासोद्भवं संतापं विनिनीपुरेष विततैरनताङ्गः सरः ॥' अत्र चन्द्रमण्डलमध्यवर्तिनो लक्ष्मणो वियोगाग्निपरिचितवनिताहृदयोदितप्लोषमलीमसच्छविमन्मथाकारतयापहवो ध्वन्यते । अत्रैव ससंदेहध्वनिः । यतः चन्द्रवर्तिनोऽस्तस्य नामापि न गृहीतम् । अपि तु गौराङ्गीस्तनाभोगस्थानीये चन्द्रमसि कालागुरुपत्रभङ्गविच्छित्यास्पदत्वेन यच्छाखामुत्कृष्टतामाचरतीति तन जानीमः किमेतद्वस्त्विति ससंदेहो ध्वन्यते ॥ पूर्वमनङ्गीकृतप्रणयामनुतप्तां प्रणयिविरहोत्कण्ठितां वल्लभागमनप्रतीक्षापरत्वेन कृतप्रसाधनादिविधेयतया वासकसन्नीभूतां पूर्णचन्द्रोदयावसरे दूतीमुखेनानीतः प्रियतमस्त्वदीयकुचकलशन्यस्तकालगुरुपत्रभङ्गरचना मन्मथोद्दीपनकारिणीति चाटुकं कुर्वाणश्चन्द्रवर्तिनी च कुवलयदलश्यामला कान्तिरेवमेव करोतीति निदर्शनाध्वनिरपि॥ स्वदीयकुचकलशशोभा मृगाङ्कशोभा च सह मदनमुद्दीपयते इति सहोक्तिध्वनिरपि ॥ 'स्वत्कुचसदृशश्चन्द्रसमस्त्वत्कुचाभोगः' इति प्रतीतेरुपमाध्वनिरपि ॥ एवमन्येऽप्यत्र प्रभेदाः शक्योत्प्रेक्षाः । महाकविवाचोऽस्याः कामधेनुत्वात् । यतः–'हेलापि कस्यचि
१. 'वनिताचेतो' स्यात्.