________________
४८
काव्यमाला |
इत्यादिना दर्शितः । अर्थान्तरन्यासध्वनिः पदे यथा - 'हिअअद्वियमनं खुभ अणरुद्धमुहं पि मं पसायन्त । अवरद्धस्स वि णै हु दे बहुजाणय रुसिउं सक्कम् ॥' हृदये स्थितो न तु बहिः प्रकटितो मन्युर्यया । अत एवाप्रदर्शितरोषमुखीमपि मां प्रसादयन् । हे बहुज्ञ, अपराद्धस्यापि तव खलु न रोषकरणं शक्यम् । अत्र बहुज्ञेत्यामन्त्रणार्थो विशिषे पर्यवसितः । अनन्तरं तु तदर्थं पर्यालोचनवलाद्यत्सामान्यरूपं समर्थकं प्रतीयते तदेव चमत्कारकारि । तथा हि । खण्डिता सती वैदग्ध्यानुनीता तं प्रत्यक्षेण दर्शयन्ती इत्थमाह । यः कश्चिद्बहुज्ञो धूर्तः स एवं सापराधोऽपि खापराधावकाशमवच्छादयतीति मा त्वमात्मनि बहुमानं मिथ्या ग्रहीरिति । उत्प्रेक्षाध्वनिर्यथा'चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः । मूर्छयत्येष पथिकान्मधौ मलयमारुतः ॥ ' अत्र हि मधौ मलयमारुतस्य पथिकमूर्छाकारणत्वं मन्मथोन्माथदायित्वेनैव । तत्तु चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितत्वेनोत्प्रेक्ष्यत इत्युत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामर्थ्यादवसीयते । न चैवंविधे विषये इवादिशब्द प्रयोगमन्तरेणासंबद्धतैवेति शक्यं वक्तुम्, गमकत्वात् । अन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् । यथा - ' ईसाकलुसस्स वि तुह मुहस्स नणु एस पुण्णिमायंदो । अज्ज सरिसत्तणं पाविऊण अह्निव्विअन माई ||' ईर्ष्याकलुषितस्यापि ईषदरुणच्छायाकस्य । यदि तु प्रसन्नस्य मुखस्य साह - श्यमुद्वहेत्सर्वदा तत्किं कुर्यात् त्वन्मुखं तु चन्द्रीभवतीति मनोरथानामप्यपथमिदमित्यपिशब्दस्याभिप्रायः । अङ्गे न खदेहे न माति दश दिशः पूरयति यतोऽद्येयता कालेन एकं दिवसमात्रमित्यर्थः । अत्र पूर्णचन्द्रेण दिशां पूरणं खरससिद्धमेवमुत्प्रेक्ष्यते । यदि च ननुशब्देन वितर्कमुत्प्रेक्षारूपमाचक्षणेनासंबद्धता पराकृतेति संभाव्यते तदेदमत्रोदाहरणं यथा - ' त्रासाकुलः परिपतन्परितो निकेतान्पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनाभिराकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥ परितः सर्वतो निकेतान्परिपतन्नक्रामन्न कैश्विदपि चापपाणिभिरसौ मृगोऽनुबद्धस्तथापि न क्वचित्तस्थौ त्रासचापलयोगात् खाभाविकादेव तत्र चोत्प्रेक्षा ध्वन्यते । अङ्गनाभिराकर्ण पूर्णैर्नेत्र शरैर्हता ईक्षणश्रीः सर्वखभूता अस्य यतः अतो न तस्थौ । नन्वेतदप्यसंबद्धमस्तु । न । शब्दार्थव्यवहारे प्रसिद्धिरेव प्रमाणम् ॥ दीपकध्वनियथा--' मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वज्रमिन्द्रकरविप्रसृतं
1
१.
'हृदय स्थापितमन्युमपरोषमुखीमपि मां प्रसादयन् । अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ॥' [ इति च्छाया]
२. 'हिअअट्टाविअमण्णुं अवरुण्णमुहं' ध्यन्यालोके पाठः . ४. 'सामर्थ्य' लोचने. ५. 'सा हि' लोचने.
६.
'ईर्ष्या कलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः ।
अद्य सदृशत्वं प्राप्याङ्ग इव न माति ॥' [इति च्छाया ]
७. 'त्वप्रस' लोचने.
३. 'णं' ध्वन्यालोके.