________________
काव्यानुशासनम् ।
४७
तत्र वस्तुनो वस्तुव्यजकत्वं पदे यथा
'तं ताण सिरिसहोयररयणाहरणम्मि हिययमिकरसम् । . बिम्बाहरे पियाणं निवेसियं कुसुमवाणेन ॥
अत्र कुसुमबाणेनेति पदं कामदेवस्य मृदूपायसौन्दर्य प्रकाशयति ॥ वाक्ये यथा'तापी नेयं नियतमथ वा तानि नैतानि नूनं ।
तीराण्यस्याः सविधविचलद्वीचिवाचालितानि । ५ अन्यो वाहं किमथ न हि तद्वारिवेल्लबलाकं
___यत्तत्पल्लीपतिदुहितरि स्नातुमभ्यागतायाम् ॥
अत्र वाक्यार्थेन वस्तुमात्ररूपेणाभिलषणीयजनकृतमेव भावानां हृद्यत्वं न स्वत इत्येतद्वस्तु व्यज्यते ॥ वस्तुनोऽलंकारव्यञ्जकत्वं पदे यथा
वीराण रमइ घुसिणारुणम्मि न तहा पियाथणुत्थङ्गे ।
दिट्ठी रिउगयकुम्भत्थलम्मि जह बलहसिन्दूरे ॥ '. अत्र धी(वी)राणामिति पदार्थो वस्तुमात्ररूपः कुचयोः कुम्भस्थलस्य चोपसालंकारं ध्वनति ॥
एवं हि भेदपरिकल्पने शिष्यव्यामोह एव संपद्यत इत्यर्थः ॥ तं ताणेति । तेषामसुराणां पातालवासिनां यैः पुनः पुनरिन्द्रविमर्दनादि किं किं न कृतम् तद्धृदयमिति येभ्यस्तेभ्योऽतिदुःखकरेभ्योऽप्यकम्पनीयव्यवसायम् । तच्च श्रीसहोदराणामत एवानि
'न्योत्कर्षाणामित्यर्थः । तेषां रत्नानामासमन्ताद्धरणे एकरसं तत्परम् यद्धृदयं तत्कु'सुमवाणेन सुकुमारतरोपकरणसंभारेणापि प्रियाणां विम्वाधरे निवेशितम् । तदव-लोकनपरिचुम्बनदर्शनमात्रकृतकृत्यताभिमानयोगित्वेन कामदेवेन कृतम् तेषां हृदयं यदत्यन्तविजिगीषाज्वलनजाज्वल्यमानमभूदिति यावत् ॥ वस्तुनोऽलंकारव्यञ्जकत्वमिति । वस्तुना उपमादिरलंकारो व्यज्यत इत्यर्थः । तत्रोपमाध्वनिः 'वीराण-'
_ 'तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् ।
विम्बाधरे प्रियाणां निवेशितं कुसुमवाणेन ॥ [इति च्छाया 'वीराणां रमते घुसणारुणे न तथा प्रियास्तनोत्सङ्गे । दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥' [इति च्छाया]