________________
४६
काव्यमाला |
पदवाक्ययोः प्रबन्धे च । इह चार्थः खतःसंभवी कविप्रौढोक्तिमात्रनिष्पनशरीरः, कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो वेति भेदकथनं न न्याय्यम् । प्रौढोक्तिनिर्मितत्वमात्रेणैव साध्यसिद्धेः । प्रौढोक्तिमन्तरेण स्वतः संभविनोऽप्यकिंचित्करत्वात् । कविप्रौढोक्तिरेव च कविनिबद्धवक्तप्रौढोक्तिरिति किं प्रपञ्चेन ॥
।
विप्रौढोक्तिमात्रेति । कवेरेव या प्रौढा उक्तिस्तन्मात्रनिष्पन्नशरीर इत्यर्थः । यथा---' सज्जेइ सुरहिमासो ने याप णामेइ जुअइजणलक्खमुहे । अहिणवसहियामुहे नवपल्लवपत्तले अणङ्गस्स सरे ॥' अत्र वसन्तश्वेतनोऽनङ्गस्य सखा स जयति केवलं न तावदर्पयति । इत्येवंविधया समर्पयितव्यवस्त्वर्पणकुशलयोक्त्या सहकारोद्भेदिनी वसन्तदशा यत उक्ता अतोऽनर्पितेष्वपि शरेषु यद्येवं मन्मथः प्रतपति तदर्पितेषु कियद्विकृ (क) मिष्यते इति मन्मथोन्माथकस्यारम्भं क्रमेण गाढगाढीभविष्यन्तं व्यनक्ति ॥ कविनिबद्धवक्तृप्रौढोक्तिमात्रशरीरो यथा - 'शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । तरुणि येन तवाधरपाटलं दशति बिम्वफलं शुकशावकः ॥' न हि निर्विोत्तमसिद्धयोऽपि श्रीपर्वतप्रभृतय इमां सिद्धिं विदध्युः । दिव्यकल्पसहस्रादिचात्र परिमितकालः । न चैवंविधोत्तमफलत्वेन चान्द्रायणप्रभृत्यपि तपः श्रुतम् । तवेति भिन्नं पदम् । समासेन विगलिततया सा न प्रतीयते । तव दशतीत्यभिप्रायेण । तेन वृत्तानुरोधात् त्वदधरपाटलम् इति न कृतमिति । तदसदेव । दशतीत्यास्वादयति । अविच्छिन्नप्रतिबन्धतया न त्वौदरिकवत्परिभुङ्क्ते अपि तु रसज्ञोऽति तत्प्राप्तिवदेव । रसज्ञताप्यस्य तपःप्रभावादेवेति । शुकशावक इति । तारुण्याद्युचितकाललाभोऽपि तपस एवेति । अनुरागिणश्च प्रच्छन्नखाभिप्रायख्यापनवैदग्ध्यचाटुविरचनात्मकभावोन्मीलनं व्यङ्गयम् । अत्र चाव्यवहरणत्रयेऽपि प्रौढोक्तिरेव वस्तुव्यञ्जकत्वेन खदते । खभावोऽपि हि वर्ण्यमानः कविप्रौढ्यैव खदते । एतच्च जात्यलंकारे विवेचयिष्यते । काव्यस्य च कविरेव कर्ता वक्ता च । - तत्र कविनैव निबद्ध इति कवेरेव तथाविधार्था उल्लिखिताः इति स्वतः संभवित्वम् । कविनिबद्धवक्तृप्रौढोक्तिमात्रशरीरत्वं चार्थस्य न वाच्यमित्यर्थः ॥ किं प्रपञ्चेनेति । -
}
१.
'सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् । अभिनवसहकारमुखान्नवपल्लव पत्रलाननङ्गस्य शरान् ॥ [ इति च्छाया ]
२. 'ण दाव अप्पेइ' ध्वन्यालोके. ३. 'तोचेतनो' ध्वन्यालोकलोचने.