________________
काव्यानुशासनम् ।
४५
अत्र प्रकरणात्ततीयत्रिकनिर्देशाच्च रामे प्रतिपन्ने रामपदमनुपयुज्यमानं कठोरहृदय इत्यनेन दर्शितावकाशं पितृमरणसीतावियोगाद्यनेकदुःखभाजनत्वं लक्षयदसाधारणानि निर्वेदग्लानिमोहादीनि व्यनक्ति ॥ वाक्ये यथा'सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥' इदं हि वाक्यमसंभवत्स्वार्थ सत्सादृश्यात्सुलभसमृद्धिसंभारभाजनतां लक्षयञ्छूरकृतविद्यसेवकानां प्राशस्त्यं ध्वनति ॥
अर्थशक्तिमूलं व्यङ्गचमाहवस्त्वलंकारयोस्तव्यञ्जकत्वेऽर्थशक्तिमूला प्रवन्धेऽपि । वस्तुनोऽलंकारस्य च प्रत्येकं वस्त्वलंकारव्यञ्जकत्वेऽर्थशक्तिमूलः स च
विकल्पपरम्परया च प्रत्यक्षीभावितां हृदयस्य स्फुटनोन्मुखीं ससंभ्रममाह-हहा हेति । देवीति युक्तं तव धैर्यमित्यर्थः ॥ सुवर्णपुष्पामिति । सुवर्ण न तु ताम्रादि पुष्पाणि प्रतिदिनं ग्राह्याणि न तु दीनारादिवत् सकृद्राह्याणि । पृथिवीं न तु नगरादिमानं चिन्वन्ति प्रत्यहं गृहीतसारां कुर्वते । पुरुषा इति । अन्ये त्वकार्यकराः । त्रय इति न तु चत्वारः । एवं शूरः पराक्रमेण दुर्घटकार्यकारी । कृता परं धाराधिरोहं नीता विद्या तत्त्वावबोधहेतुर्येन । सेवक इति सेवाज्ञ इति वा वक्तव्ये ज्ञानस्यालौकिकत्वमनौचित्याद्यगणनादि च ध्वनितुं यस्ये(श्च)त्यादि कृतम् । शूरकृतविद्यवत्सेवाज्ञस्य निर्गुणस्यापि लाभप्राप्तिरिति त्रयश्चकाराः खतः संभवन्तीति न केवलं भणितिवशेनैवाभिनिष्पन्नशरीरो यावद्वहिरप्यौचित्येन संभाव्यमानसद्भाव इत्यर्थः । यथा-'सिहिपिञ्छकण्णऊरा जाया वाहस्स गव्विरी भमइ । मुत्ताहलरइअपसाहणाण मज्झे सवत्तीणम् ॥' शिखिमात्रमारणमेव तदासक्तस्य कृत्यम् । अन्यासु त्वासक्तो हस्तिनोऽप्यमारयत् इति वहुवचनेनोक्तमुत्तमं सौभाग्यम् । रचितानि विविधभङ्गीभिः प्रसाधनानि इति तासां संभोगव्यग्रिमाभावात् तद्विरचनशिल्पकौशलमेव परमिति दौर्भाग्यातिशय इति दर्शितम् । गर्वश्च बाल्याविवेकादिनापि भवतीति नान खोक्तिसद्भावः शङ्कयः । एष चार्थों यथा यथा वर्ण्यते तथा तथा सौभाग्यातिशयं व्याधवध्वा द्योतयति ॥ १. 'शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति ।
· मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ॥ [इति च्छाया]