________________
५२
काव्यमाला |
‘अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।
गृध्रवाक्यात्कथं बालास्त्यक्षध्वमविशङ्किताः ||'
इति निशि विजृम्भमाणस्य गोमायोजनव्यावर्तननिष्ठां चेति प्रबन्धप्रतिपाद्येनार्थेन गृध्रगोमाय्वोर्भक्षणाभिप्रायो व्यज्यते ॥ एवं मधुमथनविजये पञ्चयज्ञक्तिषु, विषमबाणलीलायां कामदेवस्य सहचरसमागमेऽर्थव्यञ्जकत्वमुदाहार्यम् ॥ एवं च वस्तुनोऽलंकारव्यञ्जकत्वे भेदत्रयमुत्प्रेक्ष्यम् ॥
रसादिश्च ।
रसभावतदाभासभावशान्तिभावोदय भावस्थितिभावसंधिभावशबलत्वान्यर्थशक्तिमूलानि व्यङ्गयानि । चकारः पदवाक्यप्रबन्धानुकर्षणार्थः । पृथग्योगो रसादयो व्यङ्गया एव भवन्ति, न तु कदाचिद्वाच्यतामपि सहन्ते इति रसादीनां प्राधान्यख्यापनार्थः । वस्त्वलंकारौ हि वाच्यावपि
भवतः ॥
सुमशरेण मधुमासलक्ष्म्या मुखमारम्भो वक्रं च । तच्च सुरामोदयुक्तं भवति ॥ पाञ्च जन्योक्तिष्विति । 'लीलादाढग्गुव्वूढसयलमहिमण्डलस्स विअ अज्ज । कीस मुणालाहरणं पितुम्भगरुआइ अङ्गपि ॥' पाञ्चजन्योक्तयो रुक्मिणीविप्रलम्भवासुदेवाशयप्रतिभेदनाभिप्रायमभिव्यञ्जन्ति ॥ सहचरेति । कामदेवस्य सहचरा मधुयौवनमलयानिलादयस्तेषां समागमे । तदुक्तिष्वित्यर्थः । यथा - ' है मिअवहच्छिभरेहो णिरङ्कुसो अहविवेअर हिओ वि। सिविणेवि उम्मसमये पत्तिअभत्तिं न पप्फसिमि ॥' इत्यादयो यौवनोक्तयस्तं तं निजखभावं व्यञ्जन्ति ॥ रसभावेति । यद्यपि रसेनैव सर्वे काव्यं जीवति, तथापि तस्य रसस्य एकघनचमत्कारात्मनोऽपि कुतश्चिदंशात्प्रयोज की भूतादधिकोऽसौ चमत्कारो भवति । तत्र यदा कश्चिदुद्रितावस्थां प्रतिपन्नो व्यभिचारी वक्ष्यमाणोदयादिधर्माच्चमत्कारातिशये प्रयोजको भवति तदा भावध्वनिः । यदा तु विभावाभासाद्रत्याभासोदयस्तदा विभावानुभावाभासाच्चर्वणाभास इति रसाभासः । एवं भावाभासोऽपि । एवं रसध्वनेरेवामी भावध्वनिप्रभृतयो निःस्पन्दाः । आखादे प्रधानं प्रयोजकमंशं विभज्य व्यवस्थाप्यते । यथा— गन्नयुक्तिज्ञौ (?) रेकसंमूर्छितमोदोपभोगेऽपि सुपरिशुद्ध मांस्यादिप्रयुक्तमिदं सौरभमिति । रसध्वनिस्तु स एव यत्र मुख्यतया विभावानुभावव्यभि
'१. 'पाश्ञ्चजन्योक्तिषु' विवेके.
१. 'पाश्चयज्ञोक्तिषु' मूल० २, ३. अनयोश्छायास्फुटा.
·