________________
४०
काव्यमाला ।
'अहो महेश्वरस्यास्य कापि कान्तिः' इति राजधानीरूपाद्देशाद्राजनि । 'चित्रभानुर्विभात्यह्नि' इति कालविशेषाद्रवौ ।
‘मित्रं हन्तितरां तमः परिकरं धन्ये दृशौ मादृशाम्' इति व्यक्तिविशेषात्सुहृदि च प्रतीतिः ।
:
स्वरात्त्वर्थविशेषप्रतिपत्तिः काव्यमार्गेऽनुपयोगिनीति नोदाह्रियते । ' 'मश्नामि कौरवशतं समरे न कोपात्' इति काकुरूपात्स्वराद्भवत्यर्थविशेषप्रतिपत्तिः ।
आदिग्रहणादभिनयोपदेशनिर्देश संज्ञेङ्गिताकारा गृह्यन्ते ।
अभिनयो यथा
Spod
'द्दहमित्तत्थणिया एद्दहमित्ते हि अस्थिवत्ते हि । ऐयावत्थं पत्ता एत्तियमित्ते हि दिहि ||'
अपदेशो यथा
BETTER ONE OF TH
*
'इतः स दैत्यः प्राप्तश्रीर्तेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥'
निर्देशो यथा - ' भर्तृदारिके, दिष्ट्या वर्धामहे यदत्रैव कोऽपि कस्यापि तिष्ठतीति मामङ्गुलीविलासेनाख्यातवत्यः ।'
संज्ञा यथा
'अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूकम्पभयमुत्तरं ददौ ||' इङ्गितं यथा
'कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥' आकारो यथा -
'निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते। न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥'
१. ' एहमेत्तावस्था' इति काव्यप्रकाशे.
२.
'एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् । एतावदवस्थां प्राप्ता एतावन्मात्रैर्दिवसैः ॥'..