________________
काव्यमाला। अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते ॥ काकुर्ध्वनिविकारस्तद्विशेषाद्यथा-- . 'तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां .
वने व्याधैः सार्ध सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ।' अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काका प्रकाश्यते ॥ वाक्यविशेषाद्यथा'प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या
निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात
स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥ अत्र नारायणरूपता गम्यते ॥ वाच्यविशेषाद्यथा'उद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी
कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः ।। किं चैतस्मिन्सुरतसुहृदस्तन्वि ते वान्ति वाता
येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥' अत्र स्तार्थं प्रविशेति व्यज्यते ॥ अन्यासत्तेर्यथा‘णोल्लेइ अणोल्लमणा अत्ता में घरभरम्मि सयलम्मि। . खणमित्तं जइ संझाइ होइ न व होइ वीसामो॥
पुलकिता तन्वीति चोभयं विधेयमिति ॥ नारायणरूपतेति । ससंदेहोत्प्रेक्षायाः संकरेणेत्यर्थः । न च संदेहोत्प्रेक्षानुपपत्तिबलाद्रूपकस्याक्षेपो येन वाच्यालंकारोपस्का
'नुदत्यनामनाः श्वश्रूमी गृहभरे सकले । क्षणमानं यदि संध्यायां भवति न वा भवति विश्रामः ॥' [इति च्छाया]