________________
काव्यानुशासनम् ।
अत्र संध्या-संकेतकाल इति तटस्थं प्रति कयापि द्योत्यते ॥ प्रस्तावाद्यथा'सुब्बइ समागमिस्सइ तुज्झ पिओ अज पहरमित्तेण ।
एमेय किंति चिट्ठसि ता सहि सज्जेसु करणिज्जम् ॥' अत्रोपपतिं प्रत्यभिसर्तुं न युक्तमिति ध्वन्यते ॥ देशविशेषाद्यथा'अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः ।
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ॥' अत्र 'विविक्तोऽयं देशः, प्रच्छन्नकामुकस्त्वया विसर्व्यः' इति विश्वस्तां प्रति कयाचिन्निवेद्यते । कालविशेषाद्यथा'गुरुयणपरवस प्पिय किं भणामि तुह मंदभाइणी अहयम् ।
अज्ज पवासं वच्चसि वच्च सयं जेव्व सुणसि करणिज्जम् ॥.. अद्य मधुसमये यदि व्रजसि तदहं तावन्न भवामि तव तु न जानामि गतिमिति व्यज्यते ॥ चेष्टाया यथा'द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समापादितम् । आनीतं पुरतः शिरॊशुकमधः क्षिप्ते चले लोचने वाचस्तञ्च निवारितं प्रसरणं संकोचिते दोलते ॥'
रकत्वं व्यङ्गस्य भवेत् । यो योऽसंप्राप्तलक्ष्मीको निर्व्याजजिगीषाक्रान्तः स स मां
१.
'श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण । एवमेव किमिति तिष्ठसि तत्सखि सजय करणीयम् ॥ इति च्छाया] 'गुरुजनपरवश प्रिय किं भणामि तव मन्दभागिन्यहम् ।। अद्य प्रवासं व्रजसि व्रज खयमेव श्रोष्यसि करणीयम् ॥' [इति च्छाया]
१. 'यो यः संप्राप्त' ध्वन्यालोकलोचने.