________________
काव्यमाला। म्बनपर एव तस्यास्त्वं यत्त्वदधरखण्डनावसरोऽस्या वराक्या न जात इति न केवलं तस्या भवानतिवल्लभो यावद्भवतोऽपि सा सुतरां रोचते इति वयमिदानीं त्वत्प्रेमनिराशाः संजाता इति नायिकाभिप्रायो व्यङ्गयः ।। क्वचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा-- . 'कस्स व न होइ रोसो दद्ध(ह)ण पियाइ सव्वणं अहरम् ।
सभमरपउमग्याइरि वारियवामे सहसु इन्हिम् ॥ अत्र वाच्यं सखीविषयम्, व्यङ्गयं तु तत्कान्तोपपत्त्यादिविषयम् ।। एवमलंकारभेदा रसादिभेदाश्च व्यङ्गया मुख्यादिभ्योऽतिरिक्ता ज्ञेयाः । तद्विषयो व्यञ्जकः शब्दः ॥
सुख्याद्यास्तच्छक्तयः। मुख्या गौणीलक्षणाव्यञ्जकत्वरूपाः शक्तयो व्यापाराः मुख्यादीनां शब्दानाम् । तत्र समयापेक्षवाच्यावगमनशक्तिर्मुख्याभिधा चोच्यते । मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिौणी लक्षणा च । तच्छत्त्युपजनितार्थावगमपवित्रितप्रतिपत्तप्रतिभासहायार्थद्योतनशक्तिर्व्यञ्जकत्वम् ।।
करणेन हतस्य निर्जीवीकृतस्याजनिषतेति । कस्स वेति । कस्य वानीर्ष्यालोरपि । न भवति रोषो दृष्ट्दैवाकृत्वापि कुतश्चिदेवापूर्वतया प्रियायाः सव्रणमधरं विलोक्य । सभ्रमरपद्माघ्राणशीले शीलं हि कथंचिदपि वारयितुं न शक्यम् । वारिते वारणायां हे वामे तदनङ्गीकारिणि सहस्वेदानीमुपालम्भपरम्परामित्यर्थः । एतत्कांचिदविनयरमणेन खण्डिताधरां विदितमिव प्रकाशयन्ती तत्प्रत्यायनाय सखी वक्ति । सहस्वेदानी मिति वाच्यमविनयवतीविषयं व्यङ्ग्यम् । भर्तृविषयं तु तस्य मुग्धत्वेऽपराधो नास्तीति । वैदग्ध्ये तु मयेत्थं संवृत्तमतः प्रियेयमिति कृत्वा सहस्वेति व्यङ्ग्यम् । तस्यां प्रियेण गाढमुपालभ्यमानायां तद्यलीकशङ्कितप्रातिवेश्मिकलोकविषयं चाविनयप्रच्छादनेन प्रत्यायनं व्यङ्ग्यम् । तत्सपत्न्यां च तदुपालम्भतदविनयप्रहृष्टायां सौभाग्यातिशयख्यापनं प्रियाया इति शब्दवलादिति सपत्नीविषयं व्यङ्ग्यम् । सपत्नीमध्ये इयती खली. १. 'कस्य वा न भवति रोषो दृष्टा प्रियायाः सव्रणमधरम् ।
सभ्रमरपद्माघ्राणशीले वारितवामे सहस्वेदानीम् ॥' [इति च्छाया] १. 'काचिदविनीता कुतश्चित्खण्डिताधरा तत्सविधसंविधाने भर्तरि तमनवलोकमानयेव कयाचिद्विदग्धासख्या तद्वाच्यतापरिहारायैवमुच्यते' इति ध्वन्यालोकलोचने.