________________
काव्यानुशासनम् ।
३३ ___अत्र निवर्तस्वेति निषेधाभिधाने न निषेधो नापि विधिरपि तु मुखेन्दु-.:. कान्तिवर्णनामात्रं प्रतीयते ॥
क्वचिद्विधिनिषेधयोरनुभयं यथा. 'वच्च महं विय एकाए हुंतु निस्सासरोइयव्वाई। __मा तुज्झ वि त्तिइ विणा दखिन्नहयस्स जायंतु ॥'
अत्र ममैव निःश्वासरोदितव्यानि भवन्तु मा तवापि तां विना तानि जायन्तामिति विधिनिषेधयोरभिधाने न विधिर्नापि निषेधोऽपि तु कृतव्यलोकप्रियतमोपालम्भमात्रं प्रतीयते ॥ क्वचिदविधिनिषेधेऽनुभयं यथा'णहमुहपसाहियंगो निदाघुम्मंतलोयणो न तहा।
जह निब्बणाहरोसा मलंग दूमेसि मह हिययम् ॥' • विगतमत्सराया मम न तथा नखपदादिचिहं भवदङ्गसङ्गिखेदावहं यथार्धनिष्पन्नसंभोगतयाधरदशनासंपत्तिरितीर्ध्याकोपगोपनमुपभोगोद्भेदेन कृतं वाच्योऽर्थः . । तबलसमुत्थस्तु सहृदयोत्प्रेक्षितोऽत्यन्तवाल्लभ्यान्मुखचु
व्दार्थे । प्रार्थये प्रसीद तावनिवर्तख किमेतत्कदाचिद्भवति यदहं नागच्छामि तस्माद्गृथायमुद्यमः । एतन जानासि यत्कृष्णपक्षे तदुचितवेषाप्यहं निजवक्रचन्द्रमसा शुक्लपक्ष करोमीति न केवलमात्मना विन्नं करोषि यावदन्यासामपि आस्ताम् । हंसीति । सकलदिक्प्रकाशस्त्वया क्रियत इति परमभिलाषस्तद्गतो व्यज्यते इति ॥ वच्चेति । कश्चिदनङ्गीकृतप्रार्थनो निःश्वसन सदनिव कयाचिदेवमुच्यते । व्रज इह हि ते कण्टकानामुपरि स्थितिः । ममैव न तु तव तस्या वा एकस्या नान्या हि मत्समा भवति । भवन्तुः दुःसहान्यपि सन्तु । निःश्वासरोदितव्यानि न तु सुखानि । मा तवापि दाक्षिण्यमात्रेणेह स्थितोऽसि ततस्त्वयि स्थितेऽपि मम न निवर्तन्ते निःश्वासादीनि तयोर्मा भूत् क्लेशः । तया विना न तु मत्कोपात् । दाक्षिण्येन हृदयशून्यरञ्जनामात्र.. १... 'व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि ।
मा तवापि तया विना दाक्षिण्यहतस्य जनिषत ॥' [इति च्छाया] .. २. 'नखमुखप्रसारिताङ्गो निद्रोन्मीलितलोचनो न तथा ।
यथा नि.......... . ....:"दूनयसि मम हृदयम् ॥' [इति च्छाया] .. १. 'त्मनो' स्यात्... २. 'मुहससीति' स्यात्..