________________
काव्यमाला।
विकत्थनपान्थाभिरूपक इह ग्रामे भवतो गृहपतिसुता द्रष्टव्यरूपेति वि. । ध्यन्तरं प्रतीयते ॥ क्वचिद्विधिनिषेधयोनिषेधान्तरं यथा'उचिणसु पडिय कुसुमं मा धुण सेहालियं हलियसुन्हे ।
एंस अवसाणविरसो ससुरेण सुओ वलयसदो ॥ अत्र पतितं कुसुममुच्चिनु मा धुनीहि शेफालिकामिति विधिनिषेधयोरभिधाने सखिचौर्यरते प्रसक्ते वलयशब्दो न कर्तव्य इति निषेधान्तरं. प्रतीयते ॥ क्वचिद्विधावनुभयं यथा'सिणियं वच्च किसोयरि पएण यत्तेण ठविसु महिवढे ।
भजिहि सिविच्छयच्छणि विहिणा दुरेकणनिम्मचिया ॥ अत्र शनैव्रजेति विध्यभिधाने न विधिर्नापि निषेधः, अपितु वर्णनामानं प्रतीयते ॥ कचिन्निषेधेऽनुभयं यथा'दे आ पसिय नियत्तसु मुहससिजोण्हाविलुत्ततमनिवहे । अहिसारियाण विग्धं करेसि अन्नाण वि हयासे ॥'
वलोक्य प्रवुद्धमदनाङ्कुरः संपन्नः पान्थोऽनेन निषेधद्वारेण तयाभ्युपगत इति निषे... धाभावो विधिर्न तु निमन्त्रणरूपोऽप्रवृत्तप्रवर्तनाखभावः । सौभाग्याभिमानखण्डनाप्रवेशात् ॥ दे आ इति । काचिदभिसर्तुं प्रसूता गृहागतं प्रियतममवलोक्य वयं निवृत्ताप्यनिवृत्तेव तेनैवमुच्यते । दे इति निपातः प्रार्थनायाम् । आ इति तावच्छ
.
१. 'उच्चिनु पतितानि कुसुमानि मा धुनीहि शेफालिका हालिकस्नुषे ।
एषोऽवसानविरसः श्वशुरेण श्रुतो वलयशब्दः ॥' [इति च्छाया] २. 'अह दे विसमविरावो' इति ध्वन्यालोके, ३. शनैर्ब्रज कृशोदरि परेण यत्नेन तिष्ठ महीपृष्ठे ।।
............ ॥ [इति च्छाया] ४. ... 'प्रार्थये तावत्प्रसीद निवर्तख मुखशशिज्योत्स्नाविलुप्ततमोनिवहे ।
अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥' [इति च्छाया]