________________
३१
काव्यानुशासनम् । अत्र गृहपतिक्षेत्रे दुष्टवृषवारणापरे निषेधवाक्ये उपपतिवारणं निषेधान्तरं प्रतीयते ॥ क्वचिदविधिनिषेधे विधिर्यथा'महुएहिं किं च पन्थिय जइ. हरसि नियंसणं नियम्बाओ ।
साहेमिकस्स रले गामो दूरे अहं एका ॥ इति । अत्र विधिनिषेधयोरनभिधाने अहमेकाकिनी ग्रामो दूरे इति विविक्तोपदेशान्नितम्बवासोऽपि मे हरेति विधिः प्रतीयते ॥ क्वचिदविधिनिषेधे निषेधो यथा
'जीविताशा बलवती धनाशा दुर्बला मम । .. गच्छ वा तिष्ठ वा पान्थ स्वावस्था तु निवेदिता ॥
अत्र गच्छ वा तिष्ठ वेति अविधिनिषेधे 'जीविताशा बलवती धनाशा दुर्बला मम' इति वचनात् त्वया विनाहं जीवितुं न शक्नोमीत्युपक्षेपेण गमननिषेधः प्रतीयते ॥ क्वचिद्विधिनिषेधयोर्विध्यन्तरं यथा--
'निअदइअदंसणुखित्त पहिय अन्नेण वच्चसु पहेण । . .. गहवइधूया दुल्लङ्घवाउरा इह हयग्गामे ॥
अत्रान्येन पथा ब्रजेति विधिनिषेधयोरभिधाने हे स्वकान्ताभिरूपता
सांप्रत विघ्नकारीति कुत्सितं दिवसम् , तस्मात्संप्रति विलोकय । एहि परस्परावलोकनसुखमनुभवावः । पथिकेति । चेतितेऽपि(?) तव न दोषावहमिति न भेतव्यम् । रा- . त्रावधिकमदनोद्रेकादध शय्याविभागानभिज्ञ शय्यायां मा शथिष्ठाः, अपि तु मयि । मा आवयोः, अपि तु मस्येव । मा शयिष्ठाः, अपितु प्रहरचतुष्टयमपि निधुवनेन क्रीडा। महं इति निपातोऽत्रानेकार्थवृत्तिः । न तु ममेति । एवं हि विशेषवचनमेवाशङ्काकारि भवेदिति प्रच्छन्नाभ्युपगमो न स्यात् । विधिरिति । कांचित्पोषितपतिका तरुणीम१. ...............यदि हरसि........ नितम्बवासः ।
.............."ग्रामो दूरे अहमेकाकिनी ॥' [इति च्छाया]
'निजदयितादर्शन..... पथिकान्येन व्रज पथा। .. . गृहपतिसुंता दुर्लक्यवागुरेह हतग्रामे ॥' [इति च्छाया] १. 'मजिष्यस्यैव' स्यात् . . ... ... ... .