________________
२८
काव्यमाला। . इत्यादावपरार्थेऽपि क्वचित्तात्पर्य स्यात् ॥ यत्तु-'विषं भुव मा चास्य गृहे भुक्थाः' इत्यत्र एतद्गृहे न भोक्तव्यमित्यत्र तात्पर्यमिति स एव वाक्यार्थ इत्युच्यते । तत्र चकार एकवाक्यतासूचनार्थः । न चाख्यातवाक्ययोर्द्वयोरङ्गाङ्गिभाव इति विषभक्षणवाक्यस्य कृद्वाच्यत्वेनाङ्गता कल्पनीयेति विषभक्षणादपि दुष्टमेतद्गहे भोजनमिति सर्वथा मास्य गृहे भुक्थाः इत्युपात्तशब्दार्थ एव तात्पर्यम् ॥ यदि च शब्दश्रुतेरनन्तरं यावानर्थोऽवगम्यते तावति शब्दस्याभिधैव व्यापारः, तत्कथं 'ब्राह्मण पुत्रस्ते जातो ब्राह्मण कन्या ते गर्भिणी' इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम् । कस्माच्च लक्षणा। किमिति च श्रुतिलिङ्गवाक्यप्रकरणस्थान[स]माख्यानां पूर्वपूर्ववलीयस्त्वमित्यन्विताभिधानवादेऽपि निषेधस्य सिद्धं व्यङ्गयत्वम् ॥ किं च कुरुरुचिमिति पदयोवैपरीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम् । न त्यत्रासभ्योऽर्थः पदार्थान्तरैरन्वित इत्यनभिधेय एवेत्येवमादि अपरित्याज्यं स्यात् ॥ यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्ग्यव्यञ्जकभावो नाभ्युपेयते तदासाधुत्वादीनां नित्यदोषत्वं साधुत्वादीनामनित्यदोषत्वमिति विभागकरणमनुपपन्नं स्यात् । न चानुपपन्नं सर्वस्यैव विभक्त तया प्रतिभासात् । वाच्यवाचकभावव्यतिरेकेण, व्यङ्गयव्यञ्जकताश्रयेण तु व्यङ्ग्यस्य बहुविधत्वात्वचिदेव कस्यचिदेवौचित्येनोपपद्यत एव विभागव्यवस्था । 'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।' इत्यादौ पिनाक्यादिपदवलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम् ॥ अपि च वाच्यार्थः सर्वान् प्रतिपत्तृन् प्रत्येकरूप एवेति नियतोऽसौ न हि 'गतोऽस्तमर्कः' इत्यादौ वाच्योऽर्थः क्वचिदन्यथा भवति । प्रतीयमानस्तु तत्तप्रकरणवक्तप्रतिपत्रादिविशेषसहायतया नानात्वं भजते । तथा च 'गतोऽस्तमकः' इत्यतः 'सपत्नं प्रत्यवस्कन्दनावसरः' इति, अभिसरणमुपक्रम्यतामिति, प्राप्तस्ते प्रेयानिति, कर्मकरणानिवर्तामहे इति, सांध्यो विधिरुपक्रम्यतामिति, दूरं मागा इति, सुरभयो गृहं प्रवेश्यन्ताम् इति, संतापोऽधुना न भवतीति, विक्रेयवस्तूनि संहियन्तामिति, नागतोऽय प्रेयानित्यादिरनवधिर्व्यङ्गयोऽर्थस्तत्र तत्र प्रतिभाति । वाच्यव्यङ्गययोः 'निःशेष-' इत्यादौ निषेधविध्यात्मना, ‘मात्सर्यमुत्सार्य विचार्य कार्यम्' इत्यादौ संशये शान्तशृङ्गार्यन्यतरगतनिश्चयरूपेण, 'कथमवनिप दो । यनिशातासिधारादलनगलितमूनी विद्विषां खीकृता श्रीः । ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥' इत्यादौ निन्दास्तुतिवपुषा, 'हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशोभारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥' इत्यादौ स्तुतिनिन्दारूपेण, स्वरूपस्यापूर्वपश्चाद्भावेन प्रतीते: । कालस्य शब्दाश्रयत्वेन · तदर्थकसद्धटनाश्रयत्वेन . 'चाश्रयस्य शब्दार्थशासनज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य · बोद्धृमात्र विदग्धव्यपदेशयोः प्रतीतमात्रचमत्कृत्योश्च • ‘करणकार्यस्य ।
१. 'विधेरपि' काव्यप्रकाशे. २. 'कष्टत्वादीना' काव्यप्रकाशे.