________________
२२
काव्यमाला |
अत्र छुत्प्रेक्षायास्तद्भावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोपक्रान्तं तथा निर्वाहितमपि विप्रलम्भरसोपकाराय |
न त्वेवं यथा
'न्यञ्चत्कुञ्चितमुत्सुकं हसितवत्साकूत माकेकरं
व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । उ भ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गोत्तरं चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ॥' अत्र रावणस्य दृग्विशतौ वैचित्र्येण स्वभावोक्तिर्निर्वाहितापि रसस्याङ्गत्वेन न योजितेति ॥
शब्दार्थयोः खरूपमाहमुख्यगौणलक्ष्यव्यङ्गयार्थभेदान्मुख्यगौण लक्षकव्यञ्जकाः शब्दाः। मुख्यार्थविषयो मुख्यो गौणार्थविषयो गौणो लक्ष्यार्थविषयो लक्षको व्यङ्ग्यार्थविषयो व्यञ्जकः शब्दः, विषयभेदाच्छब्दस्य भेदो न खाभाविक इत्यर्थः ॥
मुख्यमर्थं लक्षयतिसाक्षात्संकेतविषयो मुख्यः ।
अव्यवधानेन यत्र संकेतः क्रियते स मुखमिव हस्ताद्यवयवेभ्योऽर्थान्तरेभ्यः प्रथमं प्रतीयते इति मुख्यः, स च जातिगुणक्रियाद्रव्यरूपस्तद्वि
त्यर्थः ॥ न योजितेति । रसवशादेकैकमन्य क्रियमिति ह्येतावन्मात्रेऽप्युक्ते तद्रसगतव्यभिचारिभेदोपनिपाताय यौगपद्याशुभावित्वसंभावनाय च । किंचिद्विभाववैचित्र्यं वक्तव्यं यथा--‘सभायां तादृश्यां नरपतिशतैरक्ष कितवैः समभ्याकीर्णायामृजतु परितामेकवसना । यदक्राक्षीद्दुःशासननरपशुः केशनिचयान्न कस्यासीत्तेन भ्रुकुटिविषमो बाष्पविसरः ॥' अत्र हि भ्रुकुटिः क्रोधस्यानुभावो वाष्पश्च शोकस्य शोकक्रोधयोश्च यौगपद्यमाशु भावो वा विभाववलाद्दर्शितम् । सा हि तादृशी शोकस्य विभावो दुःखानश्च तथानुचितकारी क्रोधस्य तच्च विभावद्वयं झटिति पुरः पतितमनुभाववैचित्र्यमाधत्ते इति युक्तं विरुद्धस्सदीप्ततममसृणतमचित्तं वृत्त्युचितानुभावयोजनम् । 'न्यक्षकुञ्चितम् -' इत्यादौ तु तत्प्रकृतानुगुण्यप्रतिजागरणं कविना सावलेपतया न कृत