________________
काव्यानुशासनम् । . २१ तद्यदि ससंदेहत्वेन योज्यतेऽथाक्षेपत्वेनाथापि नेदृग्वरो लभ्यते इत्यर्थान्तरन्यासत्वेन तथापि प्रकृतस्य धर्मवीरस्य न कथंचिन्निर्वाहः । नात्यन्तं निर्वाहो यथा'कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं
नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निहुतिपरः प्रेयान्रुदत्या हसन् ॥' अत्र रूपकमारब्धमनियूदं च रसोपकाराय । न त्वेवं यथा
'खञ्चितपक्षमकपाटं नयनद्वारं खरूपताडेन ।
उद्घाट्य मे प्रविष्टा देहगृहं सा हृदयचौरी ॥' अत्र नयनद्वारमित्येतावदेव सुन्दरं शृङ्गारानुगुणं न त्वन्यद्रूपणम् । निर्वाहेऽप्यङ्गत्वं यथा-- 'श्यामाखङ्गं चकितहरिणीप्रेक्षिते दृष्टिपाता
न्गण्डच्छायां शशिनि शिखिना बहेभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा
न्हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति ॥'
इति मन्तव्यम् । एवं प्रतिपादमाद्योऽर्थों विभावत्वेन व्याख्येयः ॥ सखीनां पुर इति । भवत्योऽनवरतं ब्रुवते नायमेवं करोति तत्पश्यन्त्विदानी मिति भावः । स्खलन्ती कोपावेशेन कला च मधुरा गीर्यस्याः । कासौ गीरित्याह-भूयो नैवमित्येवंरूपा । एवमिति यदुक्तं तत्किमित्याह--दुश्चेष्टितं नखपदादि । संमु(सू)च्य अ. गुल्या निर्देशेन । हन्यत एवेति । न तु सख्यादिकृतोऽनुनयोऽनुरुध्यते । यतोऽसौ हननं निमित्तीकृत्य निगुतिपरः प्रियतमश्च तदीयं व्यलीकं का सोढुं समर्थेति ॥ अनियंढं चेति । वाहुवलतिकायाः पाशत्वेन यदि रूपणं निर्वाहयेद्दयिता व्याधवधूसिगृहं कारागारपञ्जरादीति । तदा रसभङ्गः स्यादिति ॥ श्यामास्विति । सुगन्धिप्रियङ्गुलतासु पाणिम्ना(?)तनिम्ना कण्ट कितत्वेन च योगात् । शशिनीति । पाण्डुरत्वात् । उत्पश्यामीति । यत्नेनोत्प्रेक्षे । जीवितसंधारणायेत्यर्थः । हन्तेति । कष्टमेकस्थसादृश्याभावे हि दोलायमानोऽहं सर्वत्र स्थितो न कुत्रचिदेकत्र धृतिं लभे इति भावः । भीर्विति । यो हि कातरहृदयो भवति, नासौ सर्वमेकस्थं धारयती