________________
३१४
केचिद्वाल्यकौमारयौवनसाधारणविहारविशेषं क्रीडितम् । क्रीडितमेव च प्रियतमविषयं केलिं चालंकारावाहुः । यथा—
‘मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥ 'व्यपोहितं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥' शोभादयः सप्तायत्नजाः । शोभाकान्तिदीप्तिमाधुर्यधैर्यौदार्य प्रागल्भ्यनामानः सप्तालंकारा अय
लजाः ।
काव्यमाला |
क्रमेण लक्षयति
रूपयौवनलावण्यैः पुंभोगोपबृंहितैर्मन्दमध्यतीवाङ्गच्छाया शोभा कान्तिर्दीप्तिश्च ।
तान्येव रूपादीनि पुरुषेणोपभुज्यमानानि छायान्तरं श्रयन्तीति सा छाया मन्दमध्यतत्रत्वं क्रमेण संभोगपरिशीलनादाश्रयन्ती शोभा कान्तिदीप्तिश्च भवति । शोभा यथा
'कर किसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । स्थगयति मुहुः पत्युर्नैत्रे विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर्मुहुरीक्षितुः ॥
-
कान्तिर्यथा
'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीकेशमंसं वहन्त्याः ।
क्तस्य हि चन्द्रमसि परं भागलाभः । अनवरतपादपतनप्रसादनैर्विना न पत्युर्झटिति यथेष्टानुवर्तिन्या भाव्यमिति चोपदेशः । शिरोविधृता च या चन्द्रकला तामपि परिभवेति सपत्नीलोकविजय उक्तः ॥
इत्याचार्यश्री हेमचन्द्रविरचिते विवेके सप्तमोऽध्यायः ।