________________
७ अध्यायः
काव्यानुशासनम् । हरति विनतपृष्ठोदग्रपीनस्तनाग्रा
___ नतवलयितबाहर्जम्भितैः साङ्गभङ्गैः ॥' अधरादिग्रहादुःखेऽपि हर्षः कुट्टमितम् ।
अधरस्तनकेशादीनां ग्रहणात् । प्रियतमेनेति शेषः । दुःखेऽपि हर्षः कुट्टमितम् । यथा'ईषन्मीलितलोललोचनयुगं व्यावर्तितभ्रूलतं
संदष्टाधरवेदनाप्रलपितं मा मेति मन्दाक्षरम् । तन्वङ्गायाः सुरतावसानसमये दृष्टं मया यन्मुखं
वेदार्दीकृतपाण्डुगण्डपुलकं तत्केन विस्मार्यते ॥' मसृणोऽङ्गन्यासो ललितम् ।
अङ्गानां हस्तपादभ्रूनेत्राधरादीनां मसृणः सुकुमारो विन्यासो ललितम् । यथा
'सभ्रभङ्गं करकिसलयावर्जनैरालपन्ती
सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया खैरपातै
निःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥' कर्तव्यवशादायते एव हस्तादिकर्मणि यद्वैचित्र्यं स विलास - यत्र तु बाह्यव्यापारयोग एव न कश्चिदस्ति नादातव्यवुद्धिरथ च सुकुमारकरादिव्यापारणं तल्ललितम् । अन्ये तु 'लड विलासे' इति पाठं प्रमाणयन्तो विलासमेव सातिशयं ललितसंज्ञमाहुः ।
व्याजादेः प्राप्तकालस्याप्यवचनं विहृतम् । व्याजो मौग्ध्यादिप्रख्यापनाशयः । आदिग्रहणान्मौर्यलज्जादिपरिग्रहः । ततो भापणावसरेऽप्यभाषणं विहृतम् । यथा---
'पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । . . सा रजयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥
__ राज्ञां मुख्यं फलम् । यथाह-'प्रजायै गृहमेधिनाम्' इति ॥ अनेनेति । अलक्तकोपर