________________
३१२
काव्यमाला |
'त्रिहिपिच्छकण्णऊरा जाया वाहस्स गविरी भमइ । मुत्ताहलरइयपसाहणाण मज्झे सवत्तीणम् ॥'
इष्टेऽप्यवज्ञा विव्वोकः । सौभाग्यगर्वादिष्टेऽपि वस्तुन्यनादरो विव्वोकः । यथा'निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा । शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥'
वागङ्गभूषणानां व्यत्यासो विभ्रमः । वचनेऽन्यथावक्तव्येऽन्यथाभाषणं हेस्तेवादातव्ये पादेनादानं रसनायाः
कण्ठे न्यासः । यथा
' चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे । प्रियं प्रति प्रेषितचित्तवृत्तिनितम्बबिम्बे च बबन्ध हारम् ॥' स्मितहसितरुदितभयरो पगर्व दुःखश्रमाभिलाषसंकरः किलिकिं
चितम् ।
सौभाग्यगर्वात्स्मितादीनां संकरः किलिकिंचितम् । यथा— ' रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्या वणितकलकण्ठार्धमधरे । कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदित
स्मितक्रुद्धोद्धान्तं पुनरपि विदध्यान्मयि सुखम् ॥'
प्रियकथादौ तद्भावभावनोत्था चेष्टा मोट्टायितम् । प्रियस्य कथायां दर्शने वा तद्भावभावनं तन्मयत्वं ततो योद्भूता चेष्टा लीलादिका सा मदनाङ्गपर्यन्ताङ्गपर्यन्ताङ्गमोटनान्मोट्टायितम् । यथा— 'स्मरदवथुनिमित्तं गूढमन्वेतुमस्याः
सुभग तव कथायां प्रस्तुतायां सखीभिः ।
१.
'शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ताफलर चितप्रसाधनानां मध्ये सपत्नीनाम् ॥' [इति च्छाया. ] २. 'हस्तेना' स्यात्.