________________
७ अध्यायः काव्यानुशासनम् ।
___ ३११ अत्र ह्यन्तर्गतिरतिप्रबोधमात्रमुक्तं न त्वभिलाषशृङ्गार इति मन्तव्यम् । तदेतद्राह्मणस्योपनयनमिव भविष्यत्पुरुषार्थसद्मपीठबन्धत्वेन योषितामामनन्ति ।
लीलादयो दश स्वाभाविकाः। विशिष्टविभावलामे रतौ सविषयत्वेन स्फुटीभूतायां तदुपबृंहणकृता देहविकारा लीलाविलासविच्छित्तिविम्वोकविभ्रमकिलिकिंचितमोट्टायितकुट्टमितललितविहृतनामानः । एते च प्राप्तसंभोगेऽप्राप्तसंभोगे च भवन्ति । शोभादयश्च सप्त वक्ष्यमाणाः प्राप्तसंभोगतायामेव ।
लीलादीन् लक्षयतिवाग्वेषचेष्टितैः प्रियस्यानुकृतिीला। . प्रियगतानां वाग्वेषचेष्टानां प्रियबहुमानातिशयेन नत्वघट्टकरूपेणात्म-1 नियोजनमनुकृतिबला ।
यथा__ 'जं जं करेसि जं जं च जंपसे जह तुमं नियंसेसि ।
तं तमणुसिस्किरीए दियहो दियहो न संवडइ ॥' स्थानादीनां वैशिष्ट्यं विलासः । ___ स्थानमूर्धता । आदिशब्दादुपवेशनगमनहस्तभ्रनेत्रकर्मपरिग्रहः । तेषां वैशिष्ट्यं विलासः । यथा
'अत्रान्तरे किमपि वाग्विभवातिवृत्तं
वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः। तद्भरिसात्त्विकविकारविशेषरम्य
माचार्यकं विजयि मान्मथमाविरासीत् ॥ ! गर्वादल्पाकल्पन्यासः शोभाकृद्विच्छित्तिः । * सौभाग्यगर्वादनादरेण कृतो माल्याच्छादनभूषणविलेपनरूपस्याल्पस्याकल्पस्य न्यासः सौभाग्यमहिम्ना शोभाहेतुर्विच्छित्तिः । यथा१. 'यद्यत्करोषि यद्यच्च जल्पसे यथा त्वं नियमयसि ।
तत्तदनुस्खीकुर्वे दिवसो दिवसो न संवर्धते ॥' [इति च्छाया.]