________________
२९८
काव्यमाला। विघ्नेऽप्यचलं स्थैर्यम् । सत्यपि विघ्न उद्यमादपभ्रंशः स्थैर्यम् । यथा
'यथा यथा समारम्भो दैवात्सिद्धिं न गच्छति ।
तथा तथाधिकोत्साहो धीराणां हृदि वर्धते ॥' हर्षादिविकारानुपलम्भनगाम्भीर्यम् ।।
यस्य प्रभावाबहिर्हर्षक्रोधादीनां विकारा दृष्टिविकासरागादयो नोपल- .. भ्यन्ते तन्निस्तिमितदेहखभावं गाम्भीर्यम् । यथा
'आहूतस्याभिषेकाय विसृष्टस्य वनाय च । . न मया लक्षितस्तस्य खल्पोऽप्याकारविभ्रमः ॥' स्वपरेषु दानाभ्युपपत्तिसंभाषणान्यौदार्यम् ।
अभ्युपपत्तिः परित्राणाद्यर्थिनोऽङ्गीकरणम् । परजनविषयं दानादि चेष्टात्मकमेवौदार्यम् । स्वग्रहणं तु दृष्टान्तार्थम् । स्वेष्विव परेष्वपीत्यर्थः ।
दानं यथा'शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवैव तावत्किं भक्षणात्त्वं विरतो गरुत्मान् ॥' अभ्युपपत्तिर्यथा
'एते वयममी दाराः कन्येयं कुलजीवितम् ।
ब्रूत केनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥' संभाषणं यथा'उत्पत्तिर्जमदग्मितः स भगवान्देवः पिनाकी गुरुः __ शौर्य यत्तु न तद्विरां पंथि ननु व्यक्तं यतः कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः
___ सत्यब्रह्मतपोनिधर्भगवतः किं वा न लोकोत्तरम् ॥ पराधिक्षेपाचसहनं तेजः। पराच्छनोर्न तु गुरोमित्रादेर्वाधिक्षेपापमानादेरसहनं तेजः । यथा
'ब्रूत नूतनकूष्माण्डफलानां किं भवन्त्यमी । अङ्गुलीदर्शनाद्येन न जीवन्ति मनस्विनः ॥'