________________
७ अध्यायः ]
नीचजुगुप्सा यथा
'उत्तालताडकोत्पातदर्शनोऽप्यप्रकम्पितः । प्रयुक्तस्तत्प्रमाथाय सैणेन विचिकित्सति ॥
काव्यानुशासनम् ।
उत्तमस्पर्धा यथा-
'एतां पश्य पुरस्तटीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः । इत्याकर्ण्य कथाद्भुतं हिमनिधावद्वौ सुभद्रापते
र्मन्दं मन्दमकारि येन निजयोदोर्दण्डयोर्मण्डनम् ॥' धीरे गतिदृष्टी सस्मितं वचो विलासः ।
यथा
'दृष्टिस्तृणीकृतजगत्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥
मृदुश्टङ्गारचेष्टा ललितम् ।
यथा
माधुर्यम् । यथा-
‘कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् ।
रजोभिरन्तः परिवेपबन्धि लीलारविन्दं भ्रमयांचकार ॥' क्षोभेऽप्यनुवणं माधुर्यम् ।
महत्यपि युद्धनियुद्धव्यायामादौ क्षोभहेतौ अनुल्यणत्वं मधुरा चेष्टा
'कपोले जानक्याः करिकलभदन्तद्युतिमुपि स्मरस्मेरं गण्डोडुमरपुलकं वक्रकमलम् । मुहुः पश्यशृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥'
१. 'सत्यपि ' स्यात्.
૩૮
२९७