________________
२९६
नेतृगुणाश्वेमे
'नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्ग्मी व्यूढवंशः स्थिरो युवा || बुद्धयुत्साहस्मृतिप्रज्ञाकलामानसमन्वितः ।
शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥' कथाप्रबन्धस्तद्व्यापी । नयति व्याप्नोति इतिवृत्तं फलं चेति नायकः ।
तस्य सात्विकान्गुणानाह -
शोभाविलासमधुरललितमाधुर्यस्थैर्य गाम्भीर्यौदार्यतेजांस्यष्टौ स
वजास्तद्गुणाः ।
काव्यमाला |
सत्त्वं देहविकारस्तस्माज्जाताः । क्रमेण लक्षयति
-
शौर्य यथा
दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धागमिका शोभा ।
यतः शरीरविकाराद्दाक्ष्यादि गम्यते सा शोभेत्यर्थः ।
दाक्ष्यं यथा---- 'स्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो
रामस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिद्धं धनुः । शुण्डारः कलभेन यद्वदले वत्सेन दोर्दण्डकस्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भग्नं च तत् ॥'
-
'खरेण खण्डिताशेषगात्रेण रणमूर्धनि । रामव्याजेन लोकेषु शौर्यमुत्सारितं नृणाम् ॥'
उत्साहो यथा---
'मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापतीनाश्वास्याश्रुमुखान्मुहुः प्रियसखान्प्रेष्यान्समादिश्य च । आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने
रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥'