________________
काव्यमाला।
यथा
'चलापाझा दृष्टिं स्पृशसि बहुशो वेपथुमती
__रहस्याख्यायीव खनसि मृदु कर्णान्तिकगतः । . करौ व्याधुन्वत्याः पिबसि रतिसर्वखमधरं
__ वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥' अत्र भ्रमरखभावोक्तिरलंकारो रसपरत्वेनोपनिबद्धो रसोपकारी ॥ बाधकत्वेन यथा'स्रस्तः स्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः
क्षीबाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ । व्यस्तः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः
क्रीडन्त्याः पीडयेव स्तनभरविनमन्मध्यभङ्गानपेक्षम् ॥' . अत्र पीडयेवेत्युत्प्रेक्षालंकारोऽङ्गी संस्तदनुग्राहकश्चार्थश्लेषः करुणोचितान् विभावानुभावान् संपादयन् बाधकत्वेन भातीति न प्रकृतरसोपकारी ॥ ताटस्थ्येन यथा
'लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः । मानसमुपैति केयं चित्रगता राजहंसीव ॥
एवेति गुणवर्णनाध्याये विवेचयिष्यते ॥ चलापाङ्गामिति । शकुन्तलावलोकने जनिताभिलाषस्य दुष्यन्तस्योक्तिरियम् । किमियमस्मजातीया न वा, खतन्त्रा परतन्त्रा वा, इति तत्त्वान्वेषणपरवशा वयमसंप्राप्तैतत्समागमाः प्रतिहताभिलाषाः संप्रति मधुकर त्वमेव पूर्वोपार्जितपुण्यसंभारो यदस्यां वल्लभवृत्तान्तमाचरसि । तथा हि । चलौ विलासवशात्तरलावपाङ्गौ पर्यन्तरूपौ यस्यास्तां दृष्टिं त्वत्स्पर्शनसंत्रासविधुरितनिजस्थितिमनवरतं कम्पवतीं तया मुग्धतया शोभातिशयशालिनी प्रवातकम्पितनीलोत्पलधिया स्पृशतीत्यस्माकमभिलाषतः परिचुम्बनप्रवृत्तानां तरलनयनप्रान्तपरिचुम्बनसमयनयनस्पर्शविधानमुचितमत्रभवतानुष्ठितमिति । कथमिव न सुकृती भवान् । तथा लोचनकुवलयस्पर्शपराङ्मुखः स्वजातिसमुचितकमलकोशनिलयनाभ्यासवशवर्णकुहरानुप्रवेशाभिलाषेण तन्निकटवर्ती मृदुप्रियकारि मधुरं स्वनसि शिञ्जितमातनोषि तत्किलास्माकं नयनप्रान्तचुम्बनाभिमुखीकृतकान्ताकर्णोपान्तनिविशिताननानां तदवसरो