________________
काव्यानुशासनम् । पुलहकलिखितसागरिकाप्रतिबिम्बदर्शनाभिजाताभिलाषस्य वत्सराजस्येयमुक्तिस्तटस्थस्येव कविनोपरचितेति श्लेषानुगृहीतोपमालंकारप्राधान्येन प्रस्तुतो रसो गुणीकृतोऽपरिजिघटिषया ॥ अङ्गत्वेऽपि कालेऽवसरे ग्रहणं यथा'उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजम्भां क्षणा___ दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन्कोऽपि विपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥' अत्रोपमा तदनुग्राहकश्च श्लेष ईाविप्रलम्भस्य भाविनश्चर्वणाभिमुख्यं कुर्वन्नवसरे रसस्य प्रमुखीभावदशायामुपनिबद्ध उपकारी ।। न त्वेवम् । यथा'वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं
ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्हिभिः । . तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकै
दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥'
चिताभिमताभिप्रायनिवेदनपरतया रहोवृत्तान्ताख्यानमुचितमनुष्ठितं भवतेति भवानेव सुकृती । तथा नयनस्पर्शकर्णोपान्तखननव्यामृतोऽशङ्कितोपलब्धसुगन्धिमुखनिःश्वासामोदाकृष्टस्तदधरपल्लवनिवेशासक्तमतिर्दशनभयाद्विधूनितपाणिपल्लवायास्तद्वश्चनापूर्वकमधरोपविष्टो रतिविषये सुरतोपभोगस्याधररसाखादसारतया सर्वखमधररसपानमनुभवसीयस्मत्कृत्यसंपादनात्त्वमेव सुकृती । किल. रहोवृत्तान्ताख्यानेनाङ्गीकारितसुरतरसायाः प्रथममधररसामृतपानमस्माभिर्विधेयमिति ॥ उद्दामोत्कलिकामिति । वासवदत्तापरिगृहीता नवमालिकालता संप्रति न प्रफुल्ला माधवी लता तु मत्परिगृहीता प्रफुल्लेति तद्दर्शनाद्वेषवशेन विपाटलद्युति मुखमहं देव्याः करिष्यामीति वत्सराजोक्तिरियम् । उद्दामा बह्वय उद्गताः कलिका यस्याः । उत्कलिकाश्च रुहरुहिकाः । क्षणात्तस्मि. नेवावसरे प्रारब्धा लम्भाविकासो यया क्षमा मन्मथकृतोऽवमर्दः । श्वसनोद्गमैर्वसन्त
१. 'संभोगशृङ्गाररूपः' इत्यर्थः. २. 'ईर्ष्याविप्रलम्भरूपस्य' इत्यर्थः. ३. 'प्रारम्भ इत्यर्थः. ४. 'नीतं क्षयमिति प्रत्यन्तरे' इत्यर्थः.
१:-२. 'जृम्भा' स्यात्.