________________
६ अध्यायः
काव्यानुशासनम् ।
२९३
यम् ॥ यथासंख्यमिति कसिधा बससि चेतसि मामिणा च विनयेन च आमुख
भावमात्रं यथासंख्यं दोपाविधानेनैव गतार्थम् । विनोक्तिस्तु तथाविधह- - द्यत्वविरहात् ॥ भाविकं तु भूतभाविपदार्थप्रत्यक्षीकारात्मकमभिनेयप्रवन्ध एव भवति । यद्यपि मुक्तकादावपि दृश्यते, तथापि न तत्वदते । उदात्तं तु ऋद्धिमद्वस्तुलक्षणमतिशयोक्तेर्जातेर्वा न भिद्यते । महापुरुपवर्णनारूपं च यदि रसपरं तदा ध्वनेविषयः ॥ यम् ॥ यथासंख्यमिति । तथा चाह-'यथासंख्यं क्रमेणैव ऋमिकाणां समन्वयः' इति । यथा--'एकत्रिधा वससि चेतसि चित्रमेव देव द्विपां च विदुपां च मृगीदृशां च । तापं च संमदरसं च रतिं च पुणशौर्याप्मणा च विनयेन च लीलया च॥ इति । अत्र न यथासंख्यकृतं किमपि वैचित्र्यं किंतु एकत्रिधा वससीति आमुखे विरोधप्रतीतिकृतमेवेति ॥ विनोक्तिस्त्विति । तथा चाह-'विनोक्तिः सा वि. नान्येन यत्रान्यः सन्न नेतरः' इति । सन् शोभनः, इतरोऽशोभनः । यथा'मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतातिसुन्दराशयोऽयं मुहदा तेन विना नयेन्द्रसूनुः ॥', 'अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः । उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥' इति उदाहरणद्वयेऽपि वदन्तु सहृदयाः यदि किमपि विनोक्तिकृतं वैचित्र्यभवभासते, सहोक्तौ तु सहार्थबलात्साम्यसमन्वयप्रतीतेर्युक्तमेव वैचित्र्यमिति । किंच-~-शब्दमानयोगेनालंकारत्वकल्पने हा धिगायुक्तावप्यलंकारत्वप्रसाः प्राप्नोतीति ॥ भाविकमिति । भावः कवेरभिप्रायः स यत्रास्ति तद्भाविकम् । भूतभाविपदार्थप्रत्यक्षीकारात्मकमिति । प्रध्वंसाभावनागभावक्रान्ता अपि भावाः स्वमहिम्नायः प्रसादवशाच यत्पुरः स्फुरन्त इव दृश्यमाना वध्यन्त इत्यर्थः । भूतभाविशब्दस्य परोक्षोपलक्षणपरत्वे परोक्षाणां पुरःस्फुरद्रूपत्वहेतुवर्णनमिति तु व्याख्याने खभावोक्तिर्न भिद्यते । अभिनेयप्रवन्ध एवेति । प्रवेशकविष्कम्भकादिभिस्तत्रैव तत्र वर्ण्यमानत्वादिति भावः ॥ ननु-'आसीदअनमत्रेति पश्यामि तव लोचने । भाविभूपणसंभारां साक्षात्कुर्वे तवाकृतिम् ॥' अनाद्येऽर्थे भूतस्य, द्वितीये भाविनो दर्शनमिति मुक्तकविषयमपि भाविकं दृश्यते, ततः कुतो न लक्ष्यत इत्याशयाह-यद्यपीति ॥ ऋद्धिमद्वस्तुलक्षणमिति । यदाह—'उदात्तं वस्तुनः संपत्' इति । यथा-'मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः प्रातः प्राङ्गणसीनि मन्धरचलद्वालानिलाक्षारुणाः । दूराद्दाडिमबीजशङ्कितधियः कर्पन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥' न ह्यतिशयैश्वर्योऽपि मुक्तारत्नानामवाकरप्रायत्वेन पुत्रीकरणं संभवति । उक्तं च-'असंवन्धे संवन्धात्मिकामतिशयोक्तिमवगमयति' । तदाह-अतिशयोक्तिरिति । अतिशयोक्तेरलंकारान भिद्यत इत्यर्थः ।।
१. 'मन' का० प्र०. २. 'चेतःप्रसाद' स्यातू. ३. 'स्तद्दान' का० प्र०. ४. 'श्वर्य' स्यात्. ५. 'क्तेरिति' मूलानुसारी.