________________
६ अध्यायः ] . .
काव्यानुशासनम् ।
'आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् । कोशदण्डसमग्राणां किमेपामस्ति दुष्करम् ॥' अत्र श्लेषोऽर्थान्तरन्यासस्याङ्गम् । संशयेन संकरो यथा -
'निग्गण्डदुरारोहं मा पुत्तय पाडलं समारुहसु । आरूढनिवडिया के इमिए न कया इह ग्गामे ॥'
X अत्र शठतर पोटापाटलयोरन्यतरस्याः प्राकरणिकत्वाभावान्न ज्ञायते किमियं समासोक्तिरुतान्योक्तिरिति संशयः ।
तथा-
'नयनानन्ददायीन्दोर्विम्यमेतत्प्रसीदति । अधुना विनिरुद्धाशमपि शीर्णमिदं तमः ॥
अत्र मुखेन सहाभेदारोपात्किमतिशयोक्तिः, किमेतदिति मुखं निर्दिश्येन्दुसमारोपणाद्रूपकम्, किं मुखनैर्मल्य प्रस्तावेऽन्योक्तिः, अथैतयोः समुच्चयविवक्षायां दीपकम् किं प्रदोषवर्णने विशेषणसाम्यात्समासोक्तिः, किं मदनोद्दीपकः कालो वर्तते इति तात्पर्यात्पर्यायोक्तमित्यनेकालंकारसंशयः ।
तथा
२९१
'शशिवदनासित सरसिजनयनासितकुन्ददशनपङ्गिरियम् । गगनजलस्थलसंभवहृद्याकारा कृता विधिना ॥'
-
अत्र तु रूपकमुपमा वेति संशयः ॥ यत्र तु — 'मोहमहाचलदलने सा सुनिशितवज्रकोटिरेकापि' इत्यादावारोपितकुलिशकोटिरूपाया भक्तेमहस्य · महाचलेनोपमितमात्रस्य दलने कर्तृत्वं न हृदयावर्जकं स्यादिति
.
अनुरक्ता लोहिताः । कर्णावलम्बिनी विपुलतया श्रोत्रसमीपसंश्रिता । विरोधे तु कृष्णो हरिः, अर्जुनः पार्थः, तत्र सानुरागा सा कर्ण राधेयं कथमालम्बत इति । अनयैव च विरोधभङ्गथा अविश्वास्यत्वं निबद्धम् ॥ कोशदण्डसमग्राणामिति । कोशो भाण्डा
१. 'निर्गण्डदुरारोहं मा पुत्रक पाटलं समारोह ।
आरूढनिपतिताः केऽनेन न कृता इह ग्रामे ॥ [ इति संस्कृतम्: ] ..