________________
२८९
६ अध्यायः]
काव्यानुशासनम् । स्वातन्त्र्याङ्गत्वसंशयैकपद्यैरेषामेकत्र स्थितिः संकरः।
परस्परनिरपेक्षत्वं स्वातन्त्र्यम् । उपकारकत्वमङ्गत्वम् । एकस्य ग्रहेऽन्यस्य त्यागे साधकबाधकप्रमाणाभावादनिर्णयः संशयः । एकस्मिन्पदेऽर्थाच्छब्दार्थालंकारयोः समावेश ऐकपद्यम् । एभिरेषां पूर्वोक्तानामलंकाराणामेकत्र वाक्ये वाक्यार्थे वावस्थानं संकीर्यमाणस्वरूपत्वासंकरः। स्वातन्त्र्येण शब्दालंकारयोः संकरो यथा--- 'कुसुमसौरभसौरपरिभ्रमद्भमरसंभ्रमसंभृतशोभया ।
वलितया विदधे कलमेखलाकलकलोऽलकलोलशान्यया ॥' अत्र यमकानुप्रासयोः ।
J
त्विति। अग्नेधूम इत्येवंरूपमित्यर्थः ॥ नन्वीहशस्य हेतो«द्यत्वाभावादलंकारत्वं मा भवतु । यत्र तु-वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे नैवास्मि क्षणमपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रत्यतनुरहमग्रेऽपि भविता महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥' इत्यादौ, 'भस्मोद्धूलन भद्रमस्तु भवने रुद्राक्षमाले शुभं हा सोपानपरम्परां गिरिसुताकान्तालयालंकृतिम् । अद्याराधनरोषितेन विभुना युष्मत्सपर्यासुखालोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ॥' इत्यादौ च अपराधद्वये पूर्वापरजन्मनोरनमनलक्षणो हेतुर्वाक्याथीभूतो महामोहे सुखालोकोच्छेदित्वलक्षणश्च पदार्थीभूतो हृद्यतयावसीयते तत्र कथं सालंकारत्वमिति ॥ सत्यमस्ति । हृद्यता परं न हेतोः, किं तर्हि अलंकारान्तरस्य । तथा हि प्रथमे उदाहरणेऽनुमानस्य रामणीयकम् , द्वितीये तु मोक्षस्य महामोहतया रूपणमिति रूपकस्येति हेतुर्नालंकारः । तनिराकरणेन तद्रूपं काव्यलिङ्गमपि निराकृतमेवेति । एवं च 'हेतुमता सह हेतोरभिधानमभेदेतो हेतुः।' इत्येवंरूपोऽपि हेतुर्न वाच्यः । 'आयुघृतं नदी पुण्यं भयं चौरः सुखं प्रिया । वैरं द्यूतं गुरुर्ज्ञानं श्रेयो ब्राह्मणभोजनम् ॥' इत्येवंरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात् । गौणे [पचारे सादृश्यसंप्रत्ययाद्वैचित्र्यम् । यत्र तु न सादृश्यसंप्रत्ययस्तत्र नेति ॥ 'अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाभरः कालः ॥' इत्यत्र तु काव्यरूपतां कोमलानुप्रासमहिनैव समाम्नासिषुः, न तु हेत्वलंकारकल्पनयेति ॥ यद्यप्यव्यभिचारितयैव विकासादीनां नैरन्तर्येण जननमिहोपचारप्रयोजनं व्यङ्गयम,
१. 'तोषितेन' का० प्र०. २. '-दकृद्भवेद्यत्र । सोऽलंकारो हेतुः स्यादन्येभ्यः पृथग्भूतः ॥' इत्येवं रुद्रटे समुपलभ्यते. ३. 'पूजनम्' रुद्रटव्याख्या. ४. 'करः' रुद्रटे.