________________
२८८
काव्यमाला । वित्तात्सारं दानमेवेत्यादि, प्रौढमहिलानां सुशिक्षितमेवेत्याद्यपोह्यमानस्य प्रतीयमानत्वमन्यापोहाभावे प्रश्नोत्तरोक्तौ न वैचित्र्यं किंचिदिति नोत्तरं पृथग्लक्षितम् ॥ उत्तरात्प्रश्नादिप्रतिपत्तिस्त्वनुमानमेव । यथा'वाणियय हत्थिदन्ता कुत्तो अम्हाण वग्यकित्तीआ ।
जाव लुलियालयमुही घरम्मि परिसप्पते सोण्हा ॥' अत्र विशिष्टोत्तरान्यथानुपपत्त्या प्रश्नानुमानम् । तथा-- ___ भणहतं सहीओ आम करेहामि तं तहा सव्वम् । .
जइ सरहरु संभिडं. मे धीरं संमुहागए तम्मि ॥ तत्र भृकुट्यादिभिर्मानं कुर्विति सख्याः पूर्ववाक्यमनुमीयते ॥ यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला। उत्तरमुत्तरं प्रति पूर्वस्य पूर्वस्य कारणत्वे कारणमाला । यथा'निर्द्रव्यो हियमेति हीपरिगतः प्रभश्यते तेजसो
निस्तेजाः परिभूयते परिभवान्निर्वेदमायाति च । निर्विण्णः शुचमेति शोकविवशो बुद्धया परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ।। कारणमात्रं तु न वैचित्र्यमिति न हेतुरलंकारान्तरम् ॥
यमपि परिसंख्यैव युक्तेति ॥ अनुमानमेवेति । न तु रुद्रटोक्तः-'प्रश्नादप्युत्तरं यत्र-' (७९३) इत्युत्तरालंकारः ॥ एवं जं भणहेत्यत्रापि वाच्यम् ॥ कारणमात्रं १. 'वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च ।
यावल्ललितालकमुखी गृहे परिसर्पते स्नुषा ॥' इति छाया.] २. एतस्य शुद्धवृद्धावनारोहात्संस्कृतमसंदिग्धं न स्मर्यते, तथापि समन्वयवाक्यानुसारेण तु
'यद्भणिष्यत सख्यः सत्यं करिष्यामि तत्तथा सर्वम् ।
यदि............ मे धैर्य संमुखागते तस्मिन् ॥' इति कल्प्यते. ३. 'आम' इत्यभ्युपगमकाकु: साकाटोपहासा' इति ध्वन्यालोकलोचनम् . .