________________
६ अध्यायः ]
काव्यानुशासनम् ।
पृष्टे यथा—
'कोऽलंकारः सतां शीलं न तु काञ्चननिर्मितम् । किमादेयं प्रयत्नेन धर्मो न तु धनादिकम् ॥' ' का विसमा दिव्वगई किं लद्धं जं जणो गुणग्गाही । किं सोक्खं सुकलत्तं किं दुग्गे जं खलो लोओ ॥' अत्र दैवगतिरेव विषमेत्यादिरन्यापोहः प्रतीयते ।
अपृष्टे यथा
'धेहि धर्मे धनधियं मा धनेषु कदाचन ।
सेवख सद्गुरूपज्ञां शिक्षां मा तु नितम्बिनीम् ॥' 'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ||
यथा वा
'राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥'
२८७
'दानं वित्ताद्रसं वाचः कीर्तिधर्मौ तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥' 'पोढेमहिलाण जं सुट्टु सिक्खियं तं सु होइ । जं जं असिक्खियं नववहूण तं तं दिहिं देई ||' कौटिल्यं कचनिचये एवेत्यादि, राज्ये सारं च वसुधैवेत्यादि,
एषु
इत्यादेश्चान्यथापि दर्शनादिति ॥ राज्ये सारमिति । अत्र सारालंकारः कैश्चिदुक्तः, स चान्यापोहमन्तरेण न चमत्कारकारीति परिसंख्यैव युक्तोऽलंकारः ॥ दानं वित्तादिति, पोढमहिलाणेत्यत्रापि केनचित्सारालंकार उक्तस्तत्रापि अन्यापोहकृतं चारुत्वमिती
‘का विषमा दैवगतिः किं लब्धं यज्जनो गुणग्राही ।
किं सौख्यं सुकलनं किं दुःखं यत्खलो लोकः ॥ [इति छाया . ] २. ' दुक्खं' का० प्रदी०.
३.
'प्रौढमहिलानां यत्सुष्ठु शिक्षितं तद्वतेषु भवति ।
यद्यदशिक्षितं नववधूनां तत्तत्" " ददाति ॥ [ इति छाया. ]