________________
काव्यमाला ।
स्त्रीत्वं धैर्यविधि मन्मथसुहृत्कालः कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं मैया ॥' अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति, तेषु सत्सु प्रियतमदूरस्थित्याद्युपात्तम् ।
यथा वा
२८६
'मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्टयेदमुदीर्ण घनगर्जितम् ॥' कार्ये कार्यान्तरं यथा -
'स्फुरदद्धुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् । विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥' अत्र त्वां सृजतेत्येकस्मिन्कार्ये प्रस्तुते मनोभवादीनां कार्यान्तराणामुनिबन्धः ।
युगपद्गुणौ यथा
'विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च । प्रखमुखानि नराधिप मलिनानि च तानि जातानि ॥' क्रिये यथा
'प्रतिग्रहीतुं प्रणयिप्रियत्वात्रिलोचनस्तामुपचक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥' गुणक्रिये यथा
'कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः । पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥' पृष्टेऽपृष्टे वान्यापोहपरोक्तिः परिसंख्या ।
पृष्टेऽपृष्टे वा सत्यन्यव्यवच्छेदपरा योक्तिः सा परिसंख्यानात्परिसं ख्या । उभयत्रोपमानस्य वाच्यत्वं प्रतीयमानता वेति चत्वारोऽस्या भेदाः ।
--
रत्वोत्पादात् । एवं चास्य सदसद्रूपस्य तादृशेनैवापरेण योगादिह सदसद्योगः । गुणक्रि याश्वेत्यत्र यथा रुद्रटेन 'व्यधिकरणे वा यस्मिन्' (७/२७ ) इत्यादिना व्यधिकरणे इति एकस्मिन्देश इति च प्रतिपादितम्, न तथा प्रतिपादनीयम् । 'धुनोति चासिं तनुते च कीर्तिम्' इत्यादेः 'कृपाणपाणिश्च भवान्रणक्षितौ ससाधुवादाच सुराः सुरालये'
१. 'क्षमो' का० प्र०. २. 'शठः' का० प्र०.