________________
२८०
यथा
B
काव्यमाला |
'सरोजपत्रे परिलीनषट्पदे विशालदृष्टेः खिदमू विलोचने । शिरोरुहाः स्युर्नतपक्ष्मसंततेर्द्विरेफवृन्दं नु निशब्द निश्चलम् ॥ अगूढहासस्फुटदन्तकेसरं मुखं खिदेतद्विकचं नु पङ्कजम् । इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ॥' अत्र रूपकगर्भीकारेण निर्णयान्तः संशयः ।
यथा वा-
'अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलङ्घयितुं नमः ॥' अत्रातिशयोक्तिगर्भीकारेणानिर्णयान्तः ।
यथा वा-
'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो वैषं नियतम् ।
जन्यसंदेहपक्षस्य प्रतिनियतप्रकरणाभावात्प्रकृतस्य कस्यचिदभावात्कस्य स्तुतिरुत्कर्षाभिधायिकेति संदेहो दोष एवेति दोषरूपतेति । तृतीयस्तु जन्यसंदेहाभासलक्षणः पक्षोऽस्य ससंदेहालंकारस्य विषयोऽवगन्तव्यः ॥ सरोजपत्रे इत्यादि । अत्र प्रकृतं विलोचनादि वक्रा निश्चितमेव यदि परं रूपकालंकारापादनमाहात्म्यात्संदेहस्येवशब्देन रूपेणावगतिः । तात्पर्यपर्यालोचनावशेन तूपमादाचेव विश्रान्तिः । संदेहवर्णनभङ्गया तु तस्यैवालंकारता ॥ अथ जयायेति । प्रतिको न्यायेन मेरुजयसंभावना || रसभयेति । त्वरितया । अन्यथा दिग्विजयेनोत्तरकालं सर्वदिगवलोकनमर्जुनस्य भविष्यत्येव । हिमाचलमिति । हिमाचलैकदेशमिन्द्रप्रस्थाख्यं तपोर्थमिति तात्पर्यम् । समुदितमिति । पिण्डीभूतम् । अंबा (?) जयादिव्यापारकर्तृत्वं हिमाचलस्य व्याख्येयम् ॥ अतिशयोक्ति गर्भीकारेणेति । तथा हि योऽसौ पौरुषेयव्यापारतिरस्कारेण नुशब्द त्रितयावद्योत्यमानतया कोटित्रयोलेखेनावास्तवः संशयः प्रतिपादितः सं स्वसिद्धिनिर्वाहाय तथाविधोत्कटोच्छ्रायशून्येऽपि पर्वते मेरुजयादिव्यापारत्रयसंपादनक्षमतयोच्छ्रायातिशयमाक्षिपन्नसंबन्धेऽपि संवन्धात्मिकामतिशयोक्तिमवगमयति ॥ अयं मार्तण्डः किमिति । अत्रोपमेयस्य तद्भावमुपमानेनोक्त्वा
१. 'नैष' का० प्र०.
१. ‘रभसयेति’ स्यात् मूलानुरोधात्. २. 'अत्र जयादि' स्यात्.