________________
६ अध्यायः] काव्यानुशासनम् ।
२८१ कृतान्तः किं साक्षान्महिपवहनोऽसाविति चिरं
समालोक्याजो त्वां विदधति विकल्पान्प्रतिभटाः ॥' अत्र रूपकगीकारेण भेदस्योक्तौ संशयः ॥ प्रकृताप्रकृताभ्यां प्रकृतापलापोऽपलुतिः ।
प्रकृतेन प्रकृतस्यापलाप एका अपहुतिः । अप्रकृतेन प्रकृतस्यापलापोऽन्या । तत्राद्या यथा'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस
द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं
शैलान्तःपुरमातृमण्डलगणैर्दष्टोऽवताद्वः शिवः ॥' अत्र गिरिजाकरस्पर्शकारणौ पुलकवेपथू सात्त्विकरूपौ प्रकृतौ प्रकृतेनैव तुहिनाचलशैत्येनाप तौ। द्वितीया यथा--
'नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः । अयमाकृप्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥'
पश्चाद्भेदे उच्यमाने यद्यप्यामुखे रूपकावभासः पश्चाव्यतिरेकाकारता, तथापि नास्मिनलंकारद्वयविश्रान्तिः । अपि तु किमित्यादिशब्दोपादानात्संदेह एव वाक्यार्थतया पर्यवस्यति । तस्य परिकरवन्धार्थ रूपकव्यतिरेकावामुखे प्रतिभासेते इति तत्संकराशका न कार्या ॥ भेदकस्योक्ताविति । पूर्वोदाहरणद्वये तु भेदकस्यानुक्तिरित्यर्थः ॥ अप्रकृतेन प्रकृत स्यापलापोऽन्येति । अत्र पारमार्थिकस्यासत्यकरणमपारमार्थिकस्य सत्यतया स्थापनं स्थूलदृष्ट्या योद्धव्यम् । तात्पर्य तु वाक्यस्य सादृश्ये एव । तथा घन पदार्थखरूपविपर्यासोऽभिधीयते । न च तत्र स्वेच्छया पुरुषाणां सामर्थ्यमस्ति तेनोन्मत्तवाक्यता, प्रत्युत सौन्दर्यशालितया सहृदयचमत्कारिता भवति । सोऽयं वाक्यार्थापेक्षयापहृत्यलंकारो लाक्षणिकार्थपरिग्रहः । उपमेयस्यापद्भुतत्वात् न स्फुटेन रूपेणोपमानोपमेयभावश्चकास्तीति रूपकाशका न कार्या ॥ व्यासजो निरोधस्तस्माद्भको भयम् ॥ नेयं विरौतीति ।
१. 'भेदकस्योक्ती' स्यात्.