________________
काव्यमाला।
काव्यस्य हेतुमुक्त्वा खरूपमाहअदोषौ सगुणौ सालंकारौ च शब्दार्थों काव्यम् । चकारो निरलंकारयोरपि शब्दार्थयोः क्वचित्काव्यत्वख्यापनार्थः । यथा'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै
निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली
___ लजानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥' गुणदोषयोः सामान्येन लक्षणमाह--- रसस्योत्कर्षापकर्षहेतू गुणदोषौ भत्त्या शब्दार्थयोः ।
रसो वक्ष्यमाणस्वरूपस्तस्योत्कर्षहेतवो गुणाः, अपकर्षहेतवस्तु दोषाः । । ते च रसस्यैव धर्माः उपचारेण तु तदुपकारिणोः शब्दार्थयोरुच्यन्ते । रसाश्रयत्वं च गुणदोषयोरन्वयव्यतिरेकानुविधानात् । तथा हि यत्रैव दोपास्तत्रैव गुणाः, रसविशेषे च दोषा न तु शब्दार्थयोः । यदि हि तयोः स्युस्तर्हि बीभत्सादौ कष्टत्वादयो गुणा न भवेयुर्हास्यादौ चाश्लीलत्वादयः । अनित्याश्चैते दोषाः । यतो यस्याङ्गिनस्ते दोषास्तदभावे न दोषास्तद्भावे तु दोषा इत्यन्वयव्यतिरेकाभ्यां गुणदोषयो रस एवाश्रयः ॥
न्दुखण्डं भवतः पुनातु ॥' कामस्य मूर्तत्वं यथा---'अयं स भुवनत्रयप्रथितसंयमः शंकरो विभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयञ्जयति जातहास: स्मरः ॥' अमूर्तत्वं यथा-'धनु- . मौला मौवीं क्वणदलिकुलं लक्ष्यमबलामनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः । इयजेतुं यस्य त्रिभुवनमनङ्गस्य विभवः स वः कामः कामान्दिशतु दयितापाङ्गवसतिः ॥' निरलंकारयोरपीति । अनेन काव्ये गुणानामवश्यंभावमाह-तथा हि अनलंकृतमपि गुणबहवः(बहुलं) खदते । यथोदाहरिष्यमाणं 'शून्यं वासगृहम्-' इत्यादि । अलंकृतमपि निर्गुणं न स्वदते । यथा—'स्तनकर्परपृष्ठस्था वार्जिनी छदमण्डकाः । वियोगाम्यूष्मणा पक्काः कन्दुकिन्येव ते स्त्रिया ॥' इति । उपचारेणेति । यथा 'आकार एवास्य शूरः' इति शौर्यमुपचा[रादाका]राद्यभिव्यञ्जके शरीरे