________________
२७६
काव्यमाला।
स्तुतिनिन्दयोरन्यतरपरता व्याजस्तुतिः।। स्तुतेनिन्दापरता निन्दायाश्च स्तुतिपरता यत्रोच्यते सा व्याजरूपा व्याजेन वा स्तुतिः व्याजस्तुतिः । यथा'दिनमवसितं विश्रान्ताः सस्त्वया मरुकूप हे
परमुपकृतं शेषं वक्तुं हिया वयमक्षमाः । भवतु सुकृतैरध्वन्यानामशेषजलो भवा
नियमपि घनच्छाया भूयात्तवोपतटं शमी ॥' 'किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ___ स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यखभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्या
मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥' वाक्यस्यानेकार्थता श्लेषः । पदानामेकार्थत्वेऽपि यत्र वाक्यस्यानेकार्थता स श्लेषः। यथा---
'दिशः प्रसादयन्नेष तेजोभिः प्रसृतैः सदा ।
न कस्यानन्दमसमं विदधाति विभाकरः ॥' अत्राभिधाया अनियन्त्रणात् द्वावप्यर्क भूपौ वाच्यौ ।।
यते ॥' व्याजरूपेति । छद्मरूपा निन्दाद्वारिकेत्यर्थः ॥ व्याजेनेति । परमार्थेन तु निन्दैवेत्यर्थः । यत्तु निन्दापूर्विकायां स्तुतौ केनचिदुदाहृतम्-'आसीनाथ पितामही तव मही माता ततोऽनन्तरं जाता संप्रति साम्बुराशिरशना जाया कुलोद्भूतये । पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्नुषा युक्तं नाम समग्रनीतिविदुषां किं भूपतीनां कुले ॥' इति, तदस्माकं ग्राम्यं प्रतिभाति । अत्यन्तासभ्यस्मृतिहेतुत्वात् । का चानेन स्तुतिः प्रकृता वं वंशक्रमेण राजेति हि कियदिदमित्येवंप्राया व्याजस्तुतिः सहृदयगोष्ठीषु निन्दितेत्युपेक्ष्यैव ।। अनेकार्थतेति । विभां करोतीत्येकमेव हि यौगिकमर्थ प्रतिपादयन् विभाकरशब्दः साधारणार्कभूपलक्षणार्थद्वयप्रतिपादको भवतीति दिगादिशब्दा अप्येकार्थप्रतिपादका एव सन्तोऽनेकार्थाः । तथाहि --दिग्लक्षण एक एवार्थ एकत्र, ककुभोऽन्यत्र तत्स्थाः प्रजाः । प्रसादनं प्रकाशनम् , हर्षाधानं च । तजो ज्योतिः, प्रतापश्च ॥अभिधाया अनि