________________
६ अध्यायः] काव्यानुशासनम् ।
२७५ स्वभावाख्यानं जातिः ।
अर्थस्य तादवस्थ्यं स्वभावः । स च संस्थानस्थानकव्यापारादिस्तस्य वर्णनं जातिः। तत्र संस्थानं यथा
'पर्याणस्खलितस्फिजः करतलोत्क्षिप्तोत्तरीयां बला __ वल्गद्भिस्तुरगैर्गता विधुरतामज्ञातवल्गाग्रहाः । नेपथ्यैः कथयन्ति भूपतनयाहुःश्लिष्टसंपादितै
निर्लक्ष्यार्पितचक्षुषः परिचयोपात्तां श्रियं श्रोत्रियाः ॥' स्थानकं यथा'स दक्षिणापाङ्गनिविष्टमुष्टिं नतां समाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥' व्यापारो यथा'ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह संमिताः कथा नयनोपान्तविलोकितं च तत् ॥
नायकश्च नायिका चेत्येकशेषः ॥ तादवस्थ्यमिति । सा अनुभवैकगोचरा अवस्था । यस्य स इत्यस्य भावस्तादेवस्थ्यमिति । अयमर्थः-कविप्रतिभया निर्विकल्पकप्रत्यक्षकल्पया " विषयीकृता वस्तुखभावा यत्रोपवर्ण्यन्ते स जातेर्विषयः । एवं च 'अलंकारकृतां येषां स्वभावोक्तिरलंकृतिः । अलंकार्यतया तेषां किमन्यदवशिष्यते॥' इति यत्कैश्चित्प्रतिपादितम् , तनिरस्तमेव । वस्तुनो हि सामान्यस्वभावो लौकिकोऽर्थोऽलंकार्यः । कविप्रतिभासंरम्भविशेषविषयस्तु लोकोत्तरार्थोऽलंकरणमिति ॥ तथा चाह—'उच्यते वस्तुनस्तावद्वैरूप्यमिह विद्यते । तत्रैकमन्यसामान्यं यद्विकल्पैकगोचरः ॥ स एव सर्वशब्दानां विषयः परिकीर्तितः । अतं एवाभिधीयन्ते ध्यामलं बोधयन्त्यलम् ॥ विशिष्टमस्य यद्रूपं तत्प्रत्यक्षस्य गोचरः । स एव सत्कविगिरां गोचरः प्रतिभाभुवाम् ॥' यतः 'रसानुगुणशब्दार्थचिन्तास्तिमितचेतसः । क्षणं स्वरूपस्पत्थिा प्रज्ञैव प्रतिभा कवेः ॥ सा हि चक्षुर्भगवतस्तृतीयमिति गीयते । येन साक्षात्करोत्येष भावांस्त्रैकाल्यवर्तिनः ॥ अस्य खभावस्योक्तिर्या सालंकारतया मता । यतः साक्षादिवाभान्ति तत्रार्थाः प्रतिभार्पिताः ॥ यथा । ऋजुतामित्यादि । 'सामान्यस्तु खभावो यः सोऽन्यालंकारगोचरः । श्लिष्टमर्थमलंकर्तुमन्यथा को हि शक्नुयात् ॥ वस्तुमानानुवादस्तु पूरणैकफलो हि यः। अर्थदोषः स दोषज्ञैरपुष्ट इति गी.
१. 'याञ्चला' स्यात्. २. 'तनया दु:-' इति स्यात्.