________________
२६६
काव्यमाला ।
एवम् - 'एसो वि ण सच्चविओ जीसे पसरन्तपल्लवारुणराओ।
मज्झणतम्बेसु भओ तह मदातम्बेसु लोयणेसु शमरिशो ।' इति ।
अयोगस्य व्यत्ययो योगश्चतुर्थी । यथा--
'पश्चात्पर्यस्य किरणामुदीर्ण चन्द्रमण्डलम् ।
प्रायोऽत्र हरिणाक्षीणामुदीणा रागसागरः ।। अनानुद्गते चन्द्रे रागसागरवृद्धरयोगेऽपि चन्द्रस्योद्दीपनविभावनातिशयप्रतिपादनाथ योग उक्तः । यथा वा-~'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताशयः ।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥' तथा'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥'.
अत्र वराङ्गनादीनां पङ्कजादीनां च निःशेषतया पुरजलादिव्याप्तेश्योगेऽपि योग उक्तः।
यथा वा'उदयति विततो रश्मिरजावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥'
अत्र वारणेन्द्रलीलां गिरिर्वहतीत्यसंबन्धेति संबन्धः । यद्वा गिरिवारणेन्द्रगतयोर्लीलयोर्भेदेऽप्यैक्यमध्यवसितम् ।
एवमिति । मज्जनाताम्रयोर्लोचनयोर्मदरागे मदाताम्रयोः कोपोपरागे च १. 'एषोऽपि न .... यस्याः प्रसरत्पल्लवारुणरागः ।
मजनतामेषु भवस्ताथा मदातानेषु लोचनेषु ...... ॥' [इति संस्कृतम् । २. 'किरणानुदीर्ण' स्यात्.