________________
६ अध्यायः ]
यथा वा
काव्यानुशासनम् ।
२६७
'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति चिरं कथमिव कवयो न ते वन्द्याः ॥' अत्र दिवंगतकविगुणानां रमणायोगेऽपि योग उक्तः ।
तथा
'हृदये चक्षुपि वाचि च तव सैवाभिनवयौवना वसति । वयमत्र निरवकाशा विरम कृतं पादपतनेन ॥'
अत्रैकस्य युगपदनेकवृत्तित्वायोगेऽपि योग उक्तः ॥ एवंविधेच सर्वत्र विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते । तां विना प्रायेणालंकरणत्वायोगादिति न सामान्यमीलितैकावलीनिदर्शनाविशेपाद्यलंकारोपन्यासः श्रेयान् ॥
विवक्षितस्य निषेध इवोपमानस्याक्षेपश्चाक्षेपः । / विशेषविवक्षयेत्यनुवर्तते । वक्तुमिष्टस्य प्राकरणिकत्वात्प्रधानस्याशक्यवक्तव्यत्वमेतिसिद्धत्वं वा विशेषं वक्तुं निषेध इव न तु निषेध एव । निषेधमुखेन विशेष एव तात्पर्यादित्येक आक्षेपः । उपमानस्य च य आक्षेपस्तिरस्कारः सोऽन्यः ।
लक्ष्यमाणेऽपि लक्षणायोगो दर्शनीयः ॥ अलंकरणत्वायोगादिति । तथा चाह'सैषा सर्वेव वक्रोक्तिरनयाथों विभाव्यते । यत्नोऽस्यां कविना कार्यः कोऽलंकारोSनया विना ॥' इति ॥ सामान्येति । 'मल्लिका -' इत्यादी सामान्यम्, 'अपाङ्गतरले ' इति 'ऐत्तोवि' इत्यनयोमीलितम्, 'पुराणि' इति 'न तज्जलम्' इत्यनयोरेकावली, 'उद-' यति -' इत्यादी निदर्शना, 'दिवमप्युपयातानाम्' इति 'हृदये चक्षुपी' इत्यनयोविंशेषचालंकारो यथान्यैः प्रदर्शितस्तथा न दर्शनीय इति ॥ अशक्यवक्तव्यत्वमिति । वक्ष्यमाणविषयतामाह । अतिसिद्धत्वमिति । अतिप्रसिद्धत्वम् । अनेन उक्त
१. 'गिरः कथमिह ' रुद्रटे. २. 'अतिप्रसिद्धत्वं' का० प्र०.
१. ‘सर्वत्र' ध्वन्यालोके. 'यातिशयोक्तिर्लक्षिता सैव सर्वा' लोचने व्याख्योपलम्भात् 'सैव सर्वात्र' इति पाठो भवेत्. २. 'एसो' मूले.