________________
६ अध्यायः ]
काव्यानुशासनम् ।
यथा वा
'अयि' दियर किं न पेच्छसि आयासं किं मुहा पलोएसि ।
'
जायाऍ बाहुमूलम्मि अद्धयन्दाण परिवाडिम् ॥'
अत्र नखार्धचन्द्राणाम् ॥
अभेदस्य व्यत्ययो भेदो द्वितीया ।
यथा
'अण्णं लडहत्तणयं ण्ण चिअ कावि वत्तणच्छाया । 'सामा सामण्णपयावइस्स रेह चिय न होइ ||' अत्र लटभत्वादेरभिन्नस्यैव भेदेनाभिधानम् ॥ योगस्य संवन्धस्य व्यत्ययोऽसंबन्धस्तृतीया ।
यथा
यथा वा
'मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥' अत्राभिसारिकाणां लक्षणक्रियायोगेऽपि ज्योत्स्नाबाहुल्योत्कर्षविवक्षया
योग उक्तः ।
२६५
'अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥' अत्र मदोदयस्य लक्षणेऽपि स्वाभाविकविभ्रमाणामुत्कर्षविवक्षया लक्षणस्यायोग उक्तः ॥
१. 'अयि देवर किं न प्रेक्षसे आकाशं ( आयासं वा ) किं मुधा प्रलोकयसि । जायाया वाहुमूलेऽर्धचन्द्राणां परिपाटीम् ॥' [इति संस्कृतम् ॥]
२. 'अइ दिअर किं ण' गाथासप्तशत्याम्.
३. ' अन्यत्सौकुमार्यमन्यैव कापि वर्त्तनच्छाया ।
श्यामा सामान्यप्रजापते रेखैव न भवति ॥' [इति संस्कृतम् । ]
४. 'अण्णा' का० प्र०. ५. 'पआवइणो' का० प्र०.
૨૪