________________
काव्यमाला ।
कृष्णश्यामयोः पीतरक्तयोः शुक्लगौरयोः, चन्द्रे शशमृगयोः, कामकेतने मकरमत्स्ययोः, अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रयोः, द्वादशानामप्यादित्यानाम् , नारायणदामोदरविष्णुमाधवकूर्मादेः, कमलासंपदोः, नागसर्पयोः, क्षीरक्षार
चदिशासु मुञ्चति मिलमायाभिषिक्तमौक्तिकशिल वा एतत्सुन्दा
पुनातु वो हरिहरयोरिव संगतं वपुः ॥' कृष्णश्यामयोरैक्यं यथा-'एतत्सुन्दरि नन्दनं शशिमणि स्निग्धालवालद्रुमं मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति । यत्र श्यामनिशासु मुञ्चति मिलन्मन्दप्रदोषानिलामुद्दामामरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम् ॥' पीतरक्तयोरैक्यं यथा-'लेख्यया विमलविद्रुमभासा संततं तिमिरमिन्दुरुदासे । दंष्ट्रया कनकभङ्गपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥' शुक्लगौरयोरैक्यं यथा—'कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि दर्श किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥' एवं वर्णान्तरेष्वपि । चन्द्रे शशमृग योरैक्यं यथा-'मा भैः शशाङ्क मम सीधुनि शास्ति राहुः खे रोहिणी वसति कात्य किं बिभेषि । प्रायो विदग्धवनिता नवसंगमेषु पुंसां मनः प्रचलयन्ति किमत्र कित्रम् ॥' यथा च–'अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुरक्षिप्तम्या गपुङ्गो(यूथो) मृगाधिपः ॥' कामकेतने मकरमत्स्ययोरैक्यं यथा-'चापं पुष्पमा गृहाण मकरः केतुः समुत्थीयतां चैते लक्ष्यभिदश्च पञ्च विशिखाः पाणौ पुनः सन ते । दग्धा कापि तवाकृतेः प्रतिकृतिः कामोऽसि किं गृहसे रूपं दर्शय ना. शंकरभयं सर्वे वयं वैष्णवाः ॥' यथा च-'मा(मी)नध्वत(ज)स्त्वमसि नो(?) नव(ह.. पुष्पधन्वा केलिप्रकाश तव मन्मथता तथापि । इत्थं त्वया विरहितस्य मयोपलब्धाः कान्ताजनस्य जननाथ चिरं प्रलापः ॥' यथा च–'आपातमारतविलोडितसिन्धुनाथो हाकारभीतपरिवर्तितमत्स्यचिह्नम् । उल्लङ्घय यादवमहोदधिभीमवेलं द्रोणाचलं पवनसूनुरिवोद्धरामि ॥' अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रयोरैक्यं यथा-'वन्द्या विश्वसृजो युगादिगुरवः खायंभुवाः सप्त ये तत्रात्रिर्दिवि संदधे नयनजं ज्योतिः स चन्द्रोऽभवत् । एका यस्य शिखण्डमण्डनमणिर्देवस्य शंभोः कला शेषाभ्योऽमृतमाप्नुवन्ति च सदा खाहाखधाजीविनः ॥' यथा च–'यदिन्दोरन्वेति व्यसनमुदयं वारिधिरपामुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता। अयं कः संवन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रणयिनः ॥' द्वादशानामप्यादित्यानामैक्यं यथा-'यस्याधोऽधस्तथोपर्युपरि निरवधि भ्राम्यते विश्वमश्वरावृत्तालातलीलां रचयति रयतो मण्डलं चण्डधाम्नः । सोऽव्यादुत्तप्तकातखरसरलशरस्पर्धिभिर्धामदण्डैरुद्दण्डैः प्रापयन्वः प्रचुरतरतमःस्तोममस्तं समस्तम् ॥' नारायणादेरैक्यं कमलासंपदोश्च यथा--'येन ध्वस्तमनोभवेन वलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो वर्हिपत्रप्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सोऽव्यादष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥' यथा च-'दोर्मन्दीरितमन्दरेण जलधेरुत्था