________________
काव्यानुशासनम् ।
जातेनियमो यथा-समुद्रेवेव मकराः, ताम्रपर्ष्यामेव मौक्तिकानि । द्रव्यस्य यथा--मलय एव चन्दनस्थानम्, हिमवानेव भू|त्पत्तिपदम् । गुणस्य यथा—सामान्योपादाने रत्नानां शोणतैव, पुष्पाणां शुक्लतैव, मेघानां कृष्णतैव । क्रियाया यथा--ग्रीष्मादौ संभवदपि कोकिलरुतं वसन्त एव, मयूराणां वर्षाखेव विरुतं नृत्यं चेति ॥
अथ वा नियमः समयः कवीनां यथा--कृष्णनीलयोः कृष्णहरितयोः
पानं यथा-'एतास्तो(स्ता) मलयोपकण्ठसरितामेणाक्षि रोधोभुवश्चापाभ्यासनिकेतनं भगवतः प्रायो मनोजन्मनः । यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥' चक्रवाकमिथुनस्य निशि भिनतबाश्रयणं यथा-'संक्षिपता यावमतीस्तटिनीनां तनयतापयःपूरान् । र(ल)घु चरणायवयसा(सां) किं नोपकृतं निदाघेन ।' समुद्रेष्वेव मकरा यथा-'गोत्रापहारं() न
तो गृहत्वं खनाममुद्राङ्कितमम्बुराशिम् । दायादवर्गेषु परिस्फुरत्सु दंष्ट्रावलेपो मकयस्य वन्द्यः ॥' ताम्रपामेव मौक्तिकानि यथा-'कामं भवन्तु सरितो भुवि सुप्रतेष्टाः खादूनि सन्तु सलिलानि च शुक्तयश्च । एतां विहाय वरवर्णिनि ताम्रपर्णी जान्य(न्या)त्र संभवति मौक्तिककामधेनुः ।।' मलय एव चन्दनस्थानं यथा-'तापापनारचतुरो नागावास: सुरप्रियः । नान्यत्र मलयादद्रेदृश्यते चन्दनद्रुमः ।।' हिमवानेव भूजोत्पत्तिपदं यथा--'न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरविन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ॥' माणिक्यानां च शोणतैव यथा-'सांयात्रिकैरविरतोपहृतानि कूटैः श्यामासु तीरवनराजिषु संभृतानि । रत्नानि ते दधति कच्चिदिहायताक्षि मेघौघरोदितविनाधिपविम्बशङ्काम् ॥' पुष्पाणां शुक्लतैव यथा--'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं प्रस्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥' मेघानां कृष्णतैव यथा-'मेघश्यामेन रामेण पूतवेदिविमानराट् । मध्ये महेन्द्रनीलेन रत्नराशिरिवावभौ ॥' कोकिलरुतं वसन्त एव । यथा-'वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥' मयूरनृत्यगीते वर्षास्खेव यथा--'मण्डलीकृत्य वर्हाणि कण्ठैर्मधुरगीतिभिः । कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ।' कृष्णनीलयोरैक्यं यथा-'नदी तूर्णं कर्णोऽप्यनुसृतपुलिनां दाक्षिणात्याङ्गनाभिः समुत्तीर्णो वर्णामुभयतटवला बद्धवानीरहारा । तटे सह्य स्योच्चैः खसलिलनिवहो भाति नील: स यस्या प्रियस्यांसे पीने लुलित इव धन: केशपाशः सुकेश्याः ॥' कृष्णहरितयोरक्यं यथा-'मरकतसदृशं च यामुनं स्फटिकशिलाविमलं च जाह्नवम् । तदुभयमुदकं
१. रत्नानां' मूलपाठ: समीचीनः, 'सामान्योपादाने' इत्युपक्रमात्.