________________
काव्यमाला।
लाशयमात्रेऽपि हंसादीनाम्, यत्र तत्र पर्वते सुवर्णरत्नादीनामिति । द्रव्यस्य यथा-तमसि मुष्टिग्राह्यत्वस्य, सूचीभेद्यत्वस्य च । ज्योत्स्नायां च कुम्भोपवाह्यत्वादेः । गुणस्य यथा-यशोहासादौ शौक्लयस्य, अयशःपापादौ काष्र्ण्यस्य, क्रोधानुरागयो रक्तत्वस्य । क्रियाया यथा-चकोरेषु चन्द्रिकापानस्य, चक्रवाकमिथुनेषु निशि भिन्नतटाश्रयणस्य ॥
चाटुकारः ॥' नीलोत्पलानि यथा-'गगनगमनलीलालम्भितान्वेदविन्दून्मृदुभिरनिलचारैः खेचराणां हरन्तीम् । कुवलयवनकान्त्या जाह्नवीं सोऽभ्यपश्यद्दिनपतिसुतयेव व्यक्तदन्ताकपालीम् ॥' एवं कुमुदाद्यपि । जलाशयमात्रे हंसादयो यथा-'आ. सीदस्ति भविष्यतीह च जनो धन्यो धनी धार्मिको यः श्रीकेशववत्करिष्यति पुन श्रीमत्कुडङ्गेश्वरम् । हेलान्दोलितहंससारसकुलङ्कारसंमूर्छितैरित्याघोषयतीव तनवनदी यच्चेष्टितं वीचिभिः ॥' यत्र तत्र पर्वते सुवर्णं यथा-'नागावासश्चित्रपोताभिरामः स्वर्णस्फातिव्याप्तदिक्कक्ष(क्चक्र)वाल: । साम्यात्सख्यं जग्मिवानम्वुराशेरेष ख्यातस्तेन जीमूतभर्ता ॥' रत्नानि यथा-'नीलाश्मरश्मिपटलानि महेभमुक्त सूत्कारशीकर विसृज्ञि(ञ्जि)तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियात्र मयूरनार्यः । तमसो मुष्टिग्राह्यत्वं यथा-'तनुलग्ना इव ककुभः क्षमावलयं चरणचारमात्रमिव । दिवमिव वालकदन्नी मुष्टिग्राह्यं तमः कुरुते ॥' सूचीभेद्यत्वं यथा-'पिहिते कारागारे तमसि च सूचीमुखाग्रनिर्भये । मथि च निमीलितनयने तथापि कान्ताननं व्यक्तम् ॥' ज्योत्स्नायाः कुम्भोपवाह्यत्वादि यथा-'शङ्खद्रावितकेतकोदरदलस्रोतःश्रियं विभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्रागभूत् । उत्सेव्या(क्या) कलशीभिरञ्जलिपुटैग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥' यशसः शौक्लयं यथा-क्षेमः स्तोकोऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिमध्ये क्षीराब्धिमन्नाः स्फुटमथ च वयं कोऽयमीहकप्रकारः । इत्यं दिग्भित्तिरोधःक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुःस्थैस्त्रिजगति धवले विस्मयन्तें मृगाक्ष्यः ॥' हासस्य यथा-'अट्टहासच्छलेनास्याः पश्य फेनौघपाण्डुराः । जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः ।।' अयशसः काय॒ यथा-'प्रसरन्ति कीर्तयस्ते तव च रिपूणामकीर्तयो युगपत् । कुवलयदलसंचलिताः प्रतिदिशमिव मालतीमालाः ॥' पापस्य यथा--'उत्खातनिर्मलकृपाणमयूखलेखाश्यामायिता तनुरभूद्दशकंधरस्य । सद्यःप्रकोपकृतकेशववंशनाशसंकल्पसंजनितपापमलीमसेव ॥' क्रोधस्य रक्तत्वं यथा-'आस्थानकुहिमतलप्रतिविम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण । भौमेन मूर्छितरसातलकुक्षिभाजा भूमिश्चचाल चलनोदरवर्तिनेव ॥' अनुरागस्य यथा-'गुणानुरागमिश्रेण यशसा तव सर्पता । दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम् ॥' चकोरेषु चन्द्रिका