________________
काव्यानुशासनम् ।
وم
. सतोऽपि सामान्यस्यानिबन्धो यथा--मालत्या वसन्ते, पुष्पफलस्य चन्दनद्रुमेषु, । फलस्याशोकेषु । द्रव्यस्य यथा—कृष्णपक्षे सत्या अपि ज्योत्सायाः, शुक्लपक्षे त्वन्धकारस्य । गुणस्य यथा-कुन्दकुडमलानां कामिदन्तानां च रक्तत्वस्य, कमलमुकुलप्रभृतेश्च हरितत्वस्य, प्रियङ्गुपुष्पाणां तु पीतत्वस्य । क्रियाया यथा-दिवा नीलोत्पलानां विकासस्य, निशा- .. · निमित्तस्य शेफालिकाकुसुमानां विस्रंसस्य च ॥
असतोऽपि सामान्यस्य निबन्धो यथा-नदीषु पद्मनीलोत्पलानाम्, ज
मातरोऽष्टौ कवित्वस्य ॥' इति । मालत्या वसन्त इति । 'अनिवन्धः' इति पूर्वस्मात्प्रत्येकमभिसंवध्यते । मालत्या वसन्तेऽनिवन्धो यथा---'मालतीविमुखश्चैत्रो विकासी पुष्पसंपदाम् । आश्चर्य जातिहीनस्य कथं सुमनसः प्रियः(याः) ।' पुष्पफलस्य
वन्दनद्रुमेष्वनिवन्धो यथा-'यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः। (निजवपुषैव परेषां तथापि संतापमपनयति ॥' फलस्याशोकेष्वनिवन्धो यथा-'दैवायत्ते हि फले किं क्रियतामेकमत्र तु वदामः । नाशोकस्य किसलयैर्वृक्षान्तरपल्लवास्तुल्याः ॥' कृष्णपक्षे ज्योत्स्नाया अनिवन्धो यथा-'ददृशाते जनस्तत्र यात्रायां सकुतूहलैः । वलभद्रप्रलम्वनौ पक्षाविव सितासितौ ॥' शुक्लपक्षेऽन्धकारस्यानिवन्धो यथा-'मासि मासि समा ज्योत्स्ना पक्षयोः कृष्णशुकयोः । तत्रैकः शुक्लतां यातो यशः पुण्यैरवाप्यते ॥' कुन्दकुमलानां का मिदन्तानां च रक्तत्वस्यानिवन्धो यथा-'द्योतितान्तःप्रभैः कुन्दकुड्मलाग्रदतः स्मितैः । स्लपितेवाभवत्तस्य शुद्धवर्णा सरखती ॥' कमलमुकुलानां हरितत्वस्यानिवन्धो यथा-'उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मनां लावणसैन्धवेत(म्भ)सि महीमुद्यच्छतो हेलया। तत्कालाकुलदेवदानवनुतैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः ॥' प्रियङ्गुपुष्पाणां पीतत्वस्यानिवन्धो यथा--'प्रियङ्गुश्याममम्भोधि(?)रन्ध्रीणां स्तनमण्डलम् । अलंकर्तुमिव खच्छाः स्तुते मौक्तिकसंपदः ॥' दिवा नीलोत्पलानां विकासस्यानिवन्धो यथा-'आलिख्य पत्रमसितागुरुणाभिरामं रामामुखे क्षणसभाजितचन्द्रबिम्बे । जातः पुनर्विकसनावसरोऽयमस्येत्युक्त्वा सखी कुवलयं श्रवणे चकार ॥' निशानिमित्तस्य शेफालिकाकुसुमानां विख्रसस्यानिवन्धो यथा-'त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा । इतीव दु:खं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः ॥' नदीवित्यादि । 'निवन्धः' इति प्रत्येकमभिसंवध्यते । तत्र नदीपु पद्मनिवन्धो यथा-'दीर्घाकुर्वन्वहु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूल: सिप्रावातः- प्रियतम इव प्रार्थना..