________________
६ अध्यायः]
काव्यानुशासनम् ।
२५३.
यथा वा'देवीभावं गमिता परिवारपदं कथं भजत्येषा ।
न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥ यथा वा---
'क्व सूर्यप्रभवो वंशः क चाल्पविषया मतिः ।
तितीर्घर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥' यथा वा'अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत् ।
आपाण्डु पतति पत्रं तरोरिदं बन्धनग्रन्थः ॥' एते साधर्म्यण निदर्शनप्रकाराः ॥ वैधय॒णापि यथा
'गुणानामेव दौरात्म्याश्रुरि धुर्यों नियुज्यते ।
असंजातकिणस्कन्धः सुखं जीवति गौर्गलिः ॥' 'तवाहवे साहसकर्मनर्मणः पाणिं कृपाणान्तिकमानिनीयतः ।
भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः ॥' इति ॥
साध्यते ॥ देवीभावमिति, व सूर्येति, अत्युच्चपदाध्यास इति । उदाहरणत्रयस्यायमभिप्रायः । यथा कैश्चित्प्रतिवस्तूपमा, प्रकारद्वयेन निदर्शना च पृथक् लक्षिता तथा न लक्ष्यत इत्यर्थः । निदर्शनलक्षणेनैव व्याप्तवात् । तथा हि 'देवीभावं-' इति 'क्व सूर्य-' इत्युदाहरणद्वये विशेष एव दृष्टान्तेन साध्यमान उपलभ्यते ॥ ननु प्रतिवस्तूपमान्तर्भवतु निदर्शने । निदर्शनाविशेषस्तु कथमन्तर्भविष्यति । तस्य 'अभवद्वस्तुसंवन्ध उपमापरिकल्पकः' इत्येवं लक्षणखात् । अत्रोच्यते-क सूर्येत्यादौ दार्टीन्तिके वस्तुसंबन्धस्य असंभवः, दृष्टान्ते वा, अल्पविषयमत्या सूर्यवंशस्य वर्णनमसंभवदिति दार्शन्तिके वस्तुसंवन्धस्यासंभव इति चेत्, न । यत्र वाक्येऽसंभवनेवार्थः प्रतिपद्यते, तत्र कथमभवद्वस्तुसंवन्धता । स्यादेवं यदि प्रतिपद्यमानस्यार्थस्य वाक्ये कश्चिदसंबन्धः स्यात् । तस्मान दान्तिके वस्तुसंवन्धस्यासंभवः दार्टान्तिकप्रतिवि. १. 'शर्मणः' का० प्र०. 'साहसकर्मणा शर्म सुखं यस्येति विग्रहः' इत्युदाहरणचन्द्रिका.