________________
२५२
काव्यमाला |
इदमुभयावयवमित्यादि ॥ ते न लक्षिताः, उक्तग्रहणेनैव संगृहीतत्वात् । एवंविधवैचित्र्यसहस्रसंभवाच्चातिप्रसङ्गः स्यात् ।
यदाह
'न पर्यन्तो विकल्पानां रूपकोपमयोरतः । दिङ्मात्रं दर्शितं धीरैरनुक्तमनुमीयताम् !!'
इति ।
/ इष्टार्थसि दृष्टान्तो निदर्शनम् ।
इष्टस्य सामान्यरूपस्य विशेषरूपस्य वा प्राकरणिकस्यार्थस्य सिद्ध्यै यो दृष्टान्तः स निर्दिश्यते प्राकरणिकोऽर्थोऽत्रेति निदर्शनम् ।
यथा
"होइ न गुणाणुराओ जडाण णवरं पसिद्धिसरणाण । किरपण्डुवइ समिणी चन्दे पियामुहे दिडे ||
यथा वा
-~
'उपरि वनं घनपटलं दूरे दयिता तदेतदापतितम् | हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि ॥'
१
प्यादेरारोप्यस्य प्रियालक्षण एक एव विषयः । रहसामिति हास्यानाम् ॥ इष्टस्येति । उत्तरत्र विशेषस्य सामान्येन समर्थनेऽर्थान्तरन्यासत्वं वक्ष्यत इत्यत्रार्थादर्थस्य सामान्यरूपस्य विशेषरूपस्य चेति लभ्यते । ननु चार्थान्तरन्यासोऽपि निदर्शनलक्षणेन संग्रहिष्यते । किं तस्य पृथग्लक्षणकरणेनेत्याशङ्कयाह-यो दृष्टान्त इति । दृष्टोsन्तो निश्चयो यत्र स दृष्टान्तः । निश्चयश्च विशेषादेव संभवतीति विशेषरूप एवासौ । तेन 'यत्र सामान्यस्य विशेषस्य वा विशेषेण समर्थनं तन्निदर्शनम् । यत्र तु विशेषस्य सामान्येन समर्थनं सोऽर्थान्तरन्यासः' इति विवेक उत्पद्यते ॥ होइ न गुणाणु| राओ इति । अत्र सामान्यं विशेषेण साध्यते ॥ उपरीति । अत्र विशेषो विशेषेण
१. 'भवति न गुणानुंरागो जडानां केवलं प्रसिद्धिशरणानाम् । शशिमणिश्चन्द्रे प्रियामुखे दृष्टे ॥' [ इति च्छाया ।]
*****....
१. 'संग्रह' स्यात्.